________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोप ॥ ६ ॥ चक्रे मुग्धापि वैदग्ध्यं । पत्युः प्रत्युत सा तथा ॥ यथा चित्तेषु ददाणा-मपि चि-
त्रमजीजनत् ॥ ४ ॥ क्रमेण सर्वकृत्येषु । प्रवृत्ते नर्तरि स्वयं ॥ निश्चिंता वहिकावर्णा॥ ११॥ वलीमालमलोकयत् ॥ ४ ॥ तत्र सप्तौषधीयोगं । ज्ञात्वा कल्याणसिध्दिं ॥ योजयित्वेष्टि
काचक्रे । चकार कनकोच्चयं ॥ ४ ॥ विशेषचिंतानिर्मुक्ता । निर्मग्नेव सुधांबुधौ ॥ धर्माया रामेऽधिकं रेमे । मुंगीव सरसीरुहे ॥ ५० ॥ पुण्यपालोऽपि नूपाल । श्व लक्ष्मीविलासक
त् ॥ प्रसिदिं परमां प्राप । दानवैदग्ध्यकेलिन्तिः ॥ ५१ ॥ यथा लक्ष्मीस्तथा धर्म-स्तेन दानं ततो यशः ॥ तथा च तस्य वैदग्ध्य-मवर्किटोत्तरोत्तरं ॥ ५ ॥ नक्तंच-श्रीपरिचयाजडा अपि ॥ नवंत्यनिझा विदग्धचरितानां ।। नपदिशति कामिनीनां । यौवनमद एव ललितानि ॥ ५३ ॥ तत्रत्यराजादेशेन । भुवमादाय धर्मधीः॥ नत्तुंगतोरणं तत्र । जिनचैत्यमची. करत् ॥ ५४॥ नित्यमेकत्रवालेन । जडात्मा जायते नरः ॥ इति राजांगजाकार्षी-देशांत- रमति पतिं ॥ ५५ ।। वाहनानि प्रन्नूतानि । क्रयाणकशतानि च ॥ आदाय महतीं सार्थरचनामुत्सुकश्च सः ॥ ५६ ॥ पायमपाश्रेयानां । वाहनं वाहनार्थिनां ॥ यवामि यः सहा
॥ ११ ॥
For Private And Personal