________________
Shri Mahavir Jain Aradhana Kendra
शीलोप०
॥ १३७ ॥
www.kobatirth.org
१८
मिव ॥ निन्युर्वातायनं राजी - मतीं सख्यो विचक्षणाः ॥ ९ ॥ तस्याः स्वर्णतुलाको टि- इय संसेवितौ पदौ । नूनं पत्कजविज्ञानि - राजहंसाश्रिताविव ॥ १० ॥ सुदर्शने अपि स्वछे । एते श्रुतिनिरोधके ॥ इतीवास्या दृशौ धात्र्यां-किते कज्जलरेखया ॥ ११ ॥ एषैव जंबूद्दी पेऽस्ति । प्रधानमिति तं श्रितौ ॥ कुंमलव्याजतः सूर्यै । कपोलहलतो विधू ॥ १२ ॥ विमानमिव साSraढr | गवाक्षं जालकांतरैः || पपौ लावण्यपीयूषं । नेमेरनिमिषेणा ॥ १३ ॥ तदानीं दकिणे बाहौ । स्पंदमाने च लोचने ॥ दुर्लभं तं वरं मत्वा । विषमाऽनून्नृपांगजा ॥ १४ ॥ तां तु म्लानामिवालोक्य । वयस्याः प्राहुराकुलाः ।। को विषाद निषादस्य । प्रवेशोऽस्त्यधुना सखि ॥ १५ ॥ सापि सत्यमन्नाषिष्ट । निर्माग्या किं करोम्यहं ॥ यदानंदपदे सख्यो । दुर्नि मिमुपस्थितं ॥ १६ ॥ सखि शांतममांगल्यं । धिगिदं वचनं तव ॥ गोत्रदेव्यः करिष्यंति । सर्वतः कुशलं हि नः || १७ || जलस्थलचरा जीवा । मेलिता जोजनूभुजा ॥ कुर्वतः करुलाकंद | दृष्टा: श्रीनेमिना तदा ॥ १७ ॥
साश्चर्यमश्र पृष्टश्च । सारथिस्तथ्यमब्रवीत् ॥ देव यौष्माकमातिथ्यं । विधातुं संत्यमी
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
वृत्ति
॥१३७॥