________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
।। १३६ ।।
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
रोहयो मंगलध्वनिः ॥ सुवासिन्यस्तदाऽानंद - मेदस्विन्योऽजितोऽमन् ॥ ए८ ॥ सरत्न तोरणा सर्व-सामग्री मंरूपादिका || मनीषितानुसारेण । देवैरेव विनिर्ममे ॥ एए ॥ लग्नासन्ने दिने कुंती - शिवाया यदुयोषितः ॥ न्यस्य सिंहासने नेमिं । प्राच्यां सोलूलगीतिकं ॥ १०० ॥ न पयामासुराश्वेव । बद्धप्रतिसरं वरं ॥ पारिणेत्राणि सिचया - न्यथ ताः पर्यधापयन् ॥ १ ॥
श्रथोग्रसेनसदने । गत्वा कन्यामसिस्रपन् ॥ मंमनाय चतुष्के च । सैरंध्यूस्तां न्यवेशयन् ॥ २ ॥ तदा राजीमती रूप-निरीक्षण पिपासिताः ॥ तस्थुर्मृगेणाः कामं । कणमुत्तानितेक्षणाः || ३ || उग्रसेनतनूजापि । तं प्राच्यज्ववल्लभं || प्राप्योत्कंगकुला कष्टं । रात्रिं तामत्यवादयत् || ४ || अधोदिते सहस्रांशौ । कृतस्नान विलेपनः । मंमितो मुक्तान्नरणैः । शुक्लध्यावैरिव ॥ ५ ॥ अवदाताडातपत्रेण । चंदेलेव निषेवितः ॥ श्रोतोज्यामिव गंगायाश्चामरात्र्यामलंकृतः || ६ || लवणोत्तारणाऽरील-नगिनीकृत मंगलः ॥ पृष्टेऽनुगम्यमानाध्वा । गोविंदाद्यैर्यदूत्तमैः ॥ ७ ॥ श्रारूढः स्यंदनं श्वेत - वाजिनं यडुरंगकृत् ॥ वरः श्रीनग्रसेनस्य | प्राप्तस्तोरामिकां ॥ ८ ॥ चतुर्भिः कलापकं ॥ सीमंते बिभ्रतीं मुक्ता स्तोमं तारावली
For Private And Personal
वृत्ति
॥ १३६ ॥