________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शोलोप भ्रात-धर्माते नूरप्यकंपत ॥ जज्ञे च दोनरन-श्चिरं राममनस्यपि ॥ ३४ ॥ तत्ते भुजब-
Jलं बंधो । दृष्टुमस्मि कुतूहली ॥ नियुइं कुर्वहे तस्मा-त्कणं गत्वा खलूरिकां ॥ ३५ ॥ प्रति॥१३॥ श्रुतवति स्वामि-न्यपि कौतुकिनि स्वयं ॥ प्रहृष्टौ समनह्येतां । मल्लयुक्षय बांधवौ ॥ ३ ॥
स्वामी निजबलानंत्यं । विमृश्य पुनरन्यधात् ॥ नियुझ्मावयो तः । केलिनापि न युज्यते ॥ ३७ ॥ तदन्योऽन्यं भुजस्तंन-वालनेनैव कौतुकं ॥ पूर्यतामावयोरत्र । रामः सादीव जा.
यतां ॥ ३० ॥ इत्युक्ते धारयमास । भुजं तिर्यग्जनार्दनः ॥ तं नेमिर्नामयामास । बालकस्त्रJo पुसीमिव ॥ ३५ ॥ स्वाम्यथ नोगिनोगानं । भुजदंडमधारयत् ।। वालनायाऽस्य कंसारि
लंनूष्णुर्मनागपि ॥ ४० ॥
लग्नो नेमिभुजस्तंन्ने । हरिः सर्वान्निसारतः ॥ लंवमानो बन्नौ स्वैरं । वनौका श्व शा. खिनि ॥ १॥ न च नेमिभुजोऽचाली-इजस्तंन्न इव क्वचित् ॥ आकारमवगुह्याथा-डालिलिंग भ्रातरं हरिः ॥ ४२ ॥ अवांदोत्स्वकुलं श्लाघ्य-मावयोरेव बांधव ॥ यत्राऽनन्यसमस्थामा । वीरो युष्मादृशोऽन्नवत् ॥ ४॥ इत्यादि श्लाघ्यमानः सन् । विससर्ज जिनं हरिः॥
॥३०॥
For Private And Personal