________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
रिर्ध्वनिः ॥ मूर्तिताः पतिता भूमौ । यामिकाः सामया इव | २३ | चुक्षुभुर्लोलकल्लोलाः । सागराः प्रलये यथा ॥ नृत्कंपितं धरापीठं । ब्रह्मांमं स्फुटितं किल ||२४|| चिरमेकत्र संवास - प्रेम्णेवाऽजनि तणात् ॥ कंमं द्वारवतीवप्रं । संगंतुमिव वारिधिं ॥ २५ ॥ तदानीं राजकाकीर्ला - मास्थानी मास्थितो हरिः || ध्वनिं श्रुत्वाथ संत्रांतो । दृशं किक्षेप सर्वतः ॥ २६ ॥
यह रामं किमन्यस्माद् । छीपतो विष्णुरागमत् ॥ किं वाऽन्यो विष्णुरुत्पेदे | पांचजन्यो जगर्ज यत् ॥ २७ ॥ यामिकैरेत्य विज्ञप्त-स्तावतेति विकल्पयन् ॥ त्वदीयः शंख एवायं । दध्वने नाथ नेमिना ॥ २८ ॥ श्रुत्वेति संमावेगा-दमांतमिव विस्मयं ॥ मापयन केशवस्तस्थौ । मौलिकंपनदंजतः || २ || नूनमस्मत्कुले चक्रवर्ती नेमिरजायत ॥ यखेऽस्मिन्मयाऽाध्माते । नेदृग्नादः कदाप्यभूत् ॥ ३० ॥ इति चिंतयतस्तस्य । नेमिर्लोकं पृणाशयः ॥ स्वयं तत्राऽगमत्प्रीत्या । विनित्सुरिव संशयं ॥ ३१ ॥ निजार्धासनमासीनः । कुमारो दरिलोच्यत ॥ रोदःकुकिंनरिध्वानः । शंखः किं पूरितस्त्वया ॥ ३२ ॥ नमित्युदीरिते 'तेन । रोमांचांकुरदंतुरः || हरिः पुनरुवाचेदं । नेमिनं मधुराकरैः ॥ ३३ ॥ पांचजन्ये त्वया
१७
For Private And Personal
वृत्ति
॥ १२॥