________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १०४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ध्ध्वश्व | नर्मतिस्म प्रमोदतः ॥ १५ ॥ तौ मनोगतिचपल - गतिजीवौ दिवश्च्युतौ ॥ जज्ञाते सूरसोमाख्या-वनुजौ तं प्रणेमतुः ॥ १६ ॥ दरिनंदी नृपोऽन्येद्युः । पुत्रं राज्ये न्यवीविशत् ॥ स्वयं तु व्रतमादाय । जगाम पदमव्ययं ॥ १७ ॥ मंत्री विमलबोधाख्यो । देवी प्रीतिमती च सा ॥ बांधवौ मंडलाधीशा - वपराजित नूनृतः ॥ १८ ॥ राजाऽपराजितः पुत्रं । पद्मं राज्ये न्यवेशयत् ॥ बंधुत्र्यां मंत्रिणा वध्वा । सार्द्धं च व्रतमग्रहीत् ॥ १५ ॥ प्रपाब्याऽनशनं प्रांते । परिपूर्णायुषश्च ते । संजाता प्रारणे कल्पे । शक्रसामानिकाः सुराः ॥ २० ॥ इतश्च प्रथमे पे-नूपे सौख्यलताश्रियां ॥ श्रीहास्तिनं पुरं पारा- वारो रत्नमदर्दिनिः ॥ २१ ॥ तत्र श्रीषेणराजास्ति । हास्तिकस्पर्द्धितोमरः ॥ महिषी श्रीमतीनाम्नी । तस्य दंतगामिनी ॥ २२ ॥ पराजितजीवोऽथ । शंखस्वप्नेन सूचितः ॥ तस्याः कुक्षिमवातारी - पांचजन्य इवांबुधौ || २३ || प्रसूतः समये पित्रा । भाषितः शंख इत्यसौ ॥ कलाकलाप संपूर्णः । संजयौवनोन्मुखः ॥ २४ ॥
जीवो विमलबोधस्य । सुबुद्धेमैत्रिणः सुतः ॥ मतिप्रन इति ख्यातो । मैत्र्यं चाऽनेन
For Private And Personal
वृत्ति
(१०४)