________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय)
11 930 11
www.kobatirth.org
॥ ९ ॥ मुनिराहोज्जयंतादि - शिर इत्यनिधानतः ॥ श्रयं ह्यतोऽप्युमाशंभु - रिति नाम्ना न विष्यति ॥ १० ॥
ताहि वैताढ्यगिरौ । रुझे विद्याबलात्ततः ॥ रुशनिधो महीं सर्वा - माक्रमिष्यति खेचरः ॥ ११ ॥ नमेति वल्लना तस्य । जीवितव्यमिवापरं । जविष्यत्यनवद्यांगी । बहुनारीपतेरपि ॥ १२ ॥ जनस्तनीतितः सर्व - स्तनांत्यै शंभुमित्यमुं ॥ नदीये सोमं सनक्त्या । ध्यास्यतीष्टसुरेंश्वत् ॥ १३ ॥ स्वध्यातॄणामसौ तुष्टो । दास्यत्यनिमतं सदा || जनस्तेन विशेषानं ।
दैवाप्यष्यति ॥ १४ ॥ नगारामनदी चैत्य-स्थानेषु स रमन्मुदा ॥ उज्जयंत शिरस्येत्योमया सह तविष्यति ॥ १५ ॥ चारणमितस्तत्र । स्थितं जक्त्या नमस्यति । तस्योपदेशमासाथ । स पापाहिरमिष्यति || १६ || दुःखज्ञेर्विषयस्याद्यं । मूलं नारीं विदन्नुमां ॥ त्यक्त्वा सहस्रबिंदौ । कंदरायां तपिष्यति ॥ १७ ॥ तद्योगरहितोमापि । तत्प्रवृत्तिमजानती ॥ तपियति तपस्तीव्रं । स्थिता बिंदुशिलोपरि || १८ || तद्ध्यानयोगसंतुष्टा । साक्षाद्भूयेप्सितं वरं ॥ अस्या निश्चलचित्ताया । गौरीविद्या प्रदास्यति ॥ १५ ॥ तद्वरात्स्वं पतिं ज्ञात्वा । गत्वा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
1133611