________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
11333 11
www.kobatirth.org
मध्यानपरायणाः || ८ || दारांतर्नायक इव । तन्मध्योच्च शिरः स्थिता ॥ सिंहासनांबा स मनू-त्संघस्येष्टार्थदायका || एए ॥ यत्रस्थेन जगवता । नेमिनालोकितं पुराक् ॥ आलोकनाख्यं तच्छृंग- मनूनविपावितं ॥ ५०० ॥ अंबा गिरेर्दक्षिणतो । यको गोमेधनामनृत् ॥ त
सर्वास्त्रसंरु६ - युररिपुव्रजः || १ || उत्तरेण महाज्वाला - निधा देवी प्रसन्नदृक् ॥ - स्यात्संघस्य विघ्नौघ-निवारणपटीयसी ॥ २ ॥ यत्र मुक्तं च लात्तं च । पूजायंते च शार्ङ्गिar || सासी हिला लोके । नाम्ना बत्रशिलेति च || ३ || बहून्येवं हि शृंगाणि । कंदरा परिशः || शिश्रियुर्बहवो देवा । जिनसेवापरायणाः ॥ ४ ॥ स्थानेष्वेवं समप्रेष्व-धिष्टितेषु सुरैरथ || गिरिर्जातः सुरमय । इव स्वर्गान्मनोहरः ॥ ५ ॥ अथोत्तीर्य सुराः सर्वे । कृतकृत्या जिनाधिपं ॥ नत्वा स्वं स्वं पदं प्रापुः - पुनरागमनोत्सुकाः ॥ ६ ॥ उत्तरन्नथ कृ
पितृः पुण्यकर्मणि ॥ पथि बिंदुगुहामध्ये । मुनिमेकमलोकयत् ॥ ७ ॥ तदैव ह्रहृदयो । हृषीकेशो नमन्मुनिं ॥ तदुक्तं चोज्जयंताः । प्रनावमशृणोद् घनं ॥ ८ ॥ चारुत्वं च गिरेः पश्यंस्तत्रस्थोऽथ जनार्दनः ॥ व्यलोकयगिरिं वायु - कोणेऽपृचच्च तं मुनिं ॥
५८
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ७७७ ॥ !