________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥
६
॥
तत्र यानेन । नमस्याम्यत्रगो जिनं ॥ ३० ॥ त्वत्तो न तीर्थविध्वंसः । किंतु त्वदनुगांगितः॥ नावी त्वत्तोऽधिकः सोऽपि । तीर्थोक्षरो जिनोदितः ॥ ३५ ॥ निशम्येति गुरोर्वाणी । सोत्सवं संघनायकः ॥ कारयिष्यति संघस्य । प्रवेशं तीर्थमानवैः॥४०॥ इतः सहर्षाः सर्वेऽपि । गजेंपदसंझकात् ॥ कुंडातपानीयैः । शुः स्नास्यंति सत्वरं ॥ १ ॥ ततः प्रमोदपीगाः । धौतवासांसि बिभ्रतः ॥ तत्तोयपूर्णकलशा-स्ते विक्ष्यति जिनालयं ॥ ४५ ॥ देववर्यै
र्यमाणा । अतनाषाविदोऽय ते ॥ लेपमूर्ति ममांनोन्निः। स्नापयिष्यति संमदात् ।। ५३ ॥ । तदन्नः स्पर्शनादेव । लेपमूर्गिलिष्यति ।। अत्याईमृत्पिंड इव | स्थास्यत्यासनगा कणात् ॥
॥४॥ तां वीक्ष्य रत्नः शोकानि-संशुष्याधर्मपल्वलः ।। तदैव मूर्चित श्च । नावी किंकर्तृताजमः ॥ ५ ॥ तीर्थध्वंसकर धिग्मां । धिग्मेऽज्ञातृत्वमीदृशं ॥ धिगज्ञानानुगवातं । तीर्थध्वंसकरं हि यत् ॥ ६॥ आगतानामिहास्माक-मासीत्सन्नतिजं फलं ॥येन ती क्त्वा । तीर्थध्वंसोऽनवाहा ॥ ४ ॥ कैः कैर्दानैस्तपोनिर्वा । हनिष्याम्येनसं ह्यदः ॥ नृत्यानामपराधे य-स्वामिदमः प्रकीर्तितः ।। ४७ ॥ चिंतान्निरश्रवामूनि-रलं व्यानिरागसि ॥
॥६॥
For Private And Personal use only