________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
आनंजयवणिग्धनी ॥ २७ ॥ हादशाब्दी ततः कृष्ण । उकालोऽत्र पतिष्यति ॥ घनःप्राणिगणः प्रा- माहा०
-प्रयागं हि विधास्यति ॥ २७ ॥ स्थितिहीनस्तु रत्नोऽपि । त्यक्त्वा देशम, रयात् ॥ दे||७६॥
शादेशांतरं गन् । काश्मीरे स्थितिमेष्यति ॥ २ ॥ स तत्रोपाय॑ वित्तानि । गृहीतु तत्फलं व्ययात् ॥ श्वन संघजनं नक्क्या-ययिष्यति जिनार्चने ॥ ३० ॥ विशेषोत्साहितस्तैस्तु । | रत्नो दर्षनरोज्ज्वलः ॥ देवालयस्थमदत-मर्चयन् संघशोजितः ॥३१॥ पुरे पुरे जिनौकांसि । नतनान्यपि कारयन् ॥ पूजयन् गुरुमानंद-मूरि स हि चलिष्यति ॥ ३२ ॥ युग्मं ॥ नूतव्यंतरवताल-रदोयदोन्नवं पथि ॥ प्रत्यूहमंबिकाध्याना-त्स संघस्य हरिष्यति ॥ ३३ ॥ क्रमेण स्वपुरं प्राप्या-मंत्र्य संघं चनक्तितः ॥ शत्रुजये जिनं नत्वा । रैवतेऽत्र समेष्यति॥३॥ अस्मद्ज्ञानपदेऽस्माक-मर्चयन प्रतिमा मुदा ॥ आरुक्ष्यति महाशंग-मंगरंगत्सुखोन्मुखः। ॥३५ ।। गवत्रशिलाधस्ताद् । क्ष्यत्यस्याः सुकंपनं ॥ आकार्याथ गुरुन् नत्या । त- १॥ तुमपि प्रक्ष्यति ॥ ३६ ॥ गुरवोऽवधिना ज्ञात्वा । वक्ष्यत्येवं तमादरात् ।। तीर्थग्रंशोऽप्यथोहार-स्त्वयैव नवितात्र हि ॥३७॥ व्याहरिष्यति रत्नश्चे-तीर्थनंगो मया विनो॥ तदलं
For Private And Personal use only