________________
Acharya Shri
Ka
www.kobatirtm.org
y
San Mahavir Jain Aradhana Kendra
anmandit
शत्रुजय
माहा
॥३३॥
ग्रहः ॥ उलेन साधयिष्यामि । पश्चादप्यात्मकांक्षितं ॥ ३ ॥ विमृश्येति विभुः प्राद । करि- प्ये वः समीहितं ॥ कास्तेऽवसरझा हि । ये लवति स्वकर्मणां ॥४॥ हृष्टस्ततो हृषीकेशो । गजमारोप्य नेमिनं ॥ महोत्सवैः प्रियायुक्तो । धारिकामधिजग्मिवान् ॥ ५ ॥ समुविजयायाख्य-वीशिवायै च नेमिनः ॥ प्रियास्वीकारमाकार-प्रोक्तमप्यच्युतः पुनः॥६॥ नामा स्वन्नगिनीं राजी-मती लावण्यसंपदा ॥ जगाद योग्यां श्रीनेमेः । सर्वस्त्रीगर्वतस्करीं ॥ ७॥ स्वयमुत्थाय गोविंदः । साश्चर्यजनबीक्षितः ॥ नग्रसेननृपागारं । जगामाय जनाधिपः॥ ॥ अभ्युत्थायोग्रसेनोऽपि । तं निवेश्य वरासने ॥ स्वं प्रशंसन गदापाणिं । पप्रचागमकारणं ॥ ७ ॥ हरिर्जगाद महंधो-ममाधिकगुणस्पृशः ॥ नेमेधूस्तव सुता। राजीमत्यस्तु कांक्षिता ॥१०॥ ___ अयोग्रसेनः सानंदो । निजगाद गदाधरं ॥ इदं गृहमियं लक्ष्मी-स्तवैवात्रार्थना हि
का ॥ ११ ॥ अन्युत्थाया गोविंदः । समुविजयाय तत् ॥ निवेद्याजूदवलब्ध-प्रत्ययं | कोष्टुकिं नरैः ॥ १५ ॥ कृष्णपृष्टोऽथ वैवाह्यं । लग्नं क्रोष्टुकिरुजगौ ॥ श्रावणश्वेतषष्ट्यां च।
॥३७॥
For Private And Personal use only