________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१३६॥
www.kobatirth.org
च्युतः प्रियाः || प्रेरयामास नेमेस्त- तत्क्रोडानर्महेतवे ॥ ७२ ॥ ताः परावर्त्य वेगेनो- दस्तशृंगा मृगेणाः ॥ श्राब्रोटयन पयोनिक विज्ञागेन च नेमिनं ॥ ९३ ॥ नृत्प्लुतंत्यः पयस्य-निन्नस्तनघटाः स्त्रियः || चुचुकाप्रश्रवहारि । नमेरुरसि चिह्निपुः || ४ || नेमिरव्यविकारः सन् । कृतप्रतिकृतैश्विरं । चिक्रीड तासु दस्ताय - हतवारिनरैरलं ॥ ९५ ॥ खेलतं मिनं दृष्ट्वा । हृष्टो दामोदरश्विरं । रमित्वा इंसवत्तीर - माश्रयछल्लनावृतः ॥ ए६ ॥
निरगान्नेमिरप्यंनो-मध्यादध्यास्त तत्तटं ॥ जामादत्तासनश्चोचे । रुक्मिण्या नमपूर्वकं || 9 || किं देवर वृथा जन्म । जार्याविरहितो निजं ॥ एकाकी वैधवत्कुते । नयसि लॅपरिग्रहः ॥ ए८ ॥ षोडशस्त्रीसहस्राणां । जोक्तुर्विष्णोरसि प्रियः ॥ बंधुस्तदेकामपि नो । स्वीकुर्वन्न हि लज्जसे || || ततो जांबवती प्राह । क्लीवोऽयं सखि देवरः ॥ किं च गृहव्ययोछिन - स्तत्तदर्जन वर्जितः || १०० || श्रयास्तीर्थकृतः सर्वे । नुक्तराज्या गृहाश्रमाः ॥ प्रव्रज्य निर्वृतिं प्रापु - नूतनोऽयं हि तीर्थकृत् ॥ १ ॥ साग्रहं जामयाप्येवमुक्तो ने मिर्व्यचिंतयत् ॥ ग्रहो जवाब्धौ पतिताः । पातयति परानपि ॥ २ ॥ वाङ्मात्रेणानुमंतव्य - स्तदमीषां मया
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ ३३६ ॥