________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१३८॥
www.kobatirth.org
गो-नंगोपमर्दी न जवानिलाषी || ७३ ॥ रागादिरोगापगतो मुमुक्षुः । प्रतीक्षते यः समयं व्रतस्य ॥ स एव संसार निबंधनं किं । समीहते राज्यमिदं मदाय ॥ ७४ ॥ श्रदृष्टचिद्योगविज्जोगन्नाजो । जवानिलाबः सुखहेतुरस्ति || मरावनासादितचूतवृको । जनोऽनिला कुरुते करीरे || ७५ || रामो तितोऽपीत्यमसौ मुरारि-स्तथापि नेमेर निशंकतास्मात् ॥ अंतनिगूढो हि पलालपूलेऽनिशंकनीयः खलु वह्निरुचैः ॥ ७६ ॥
शक्रोऽय विज्ञाय विनोर्विलासं । विश्वस्य विस्तारितहर्षवासं ॥ त्वरैत्य नत्वा च जिनं जगाद | कृष्णं जिन जोघृतचित्तसादं ॥ ७७ ॥ पुंसां त्रिषष्टेरपि वीतरागा । मध्ये जवत्युतaaः ॥ विश्वस्य विन्यासविधौ समर्था - स्तथापि संसारपराङ्मुखास्ते ॥ ७८ ॥ - स्मादृशा अप्यमराधिनाथा । यस्याग्रतो जांति च किंकराजाः ॥ स विश्वनाथः कथमीहतेsa - स्तु हि राज्यं कणनंगुरं यत् ॥ ७९ ॥ श्राकर्णयाद्याईडुदाहृतं य-नावी जिनो यादवगोत्ररत्नं ॥ द्वाविंश आजन्मविकारमुक्तः । सेत्स्यत्यसौ शांतमनाः कुमारः ॥ ८० ॥ त्वया पुराप्यस्य जनातिशायि । तत्तादृशे कर्मणि पौरुषं तत् ॥ दृष्टं ततः किं निजमानसांत - विक
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ३३५ ॥