________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शाजय भुरप्युदस्य । व्यश्रागयत्तस्य विहस्य किंचित् ॥ एकोच्वसच्चूंग श्वाशिनाथ-चैकोच्चतालः कि-
मु वृतजालः ॥ ६५ ॥ सर्वोजसासावपि नाम्यमानः। कृष्णेन नेषड्यनमद् हृढीयान् ॥ ॥३३॥ प्रनंजनेनातिबलेन वृक्षाः । शुन्यंत एतेन न जातु मेरुः ॥ ६६ ॥ अवेष्टयद्वाहुयुगं हरिःस्वं ।
नेमे जस्यानित एव साक्षात् ।। शाखामिवांहिप्रचयो वटशे–ोंगीव नोगेन च चंदनशेः ॥६॥ तथापि तस्मिन्न नमत्युदारे । वृषाकपिकि कपिवललंबे॥आकुंचितांहिः किल वल्गुलीव। कुलायवत्पतिविशेषकस्य ॥ ६ ॥ वैलक्ष्यलकत्वमथ कणेन । प्रबादयन्नबहसो मुरारिः॥ विमुच्य नेमीशभुजं भुजंग-लोगोपमं तं सहसालिलिंग ॥ ६॥ ॥ वत्स त्वयाऽतुछबलेन मन्ये । तृणाय विश्वं जयता तथा मां ॥ कुलं च सर्वेषु कुलेषु मेरु-मिवाषुि प्रोच्चतमं निज हि ॥ ७० ॥ प्रसन्नगंजीरगिरेति नेमि-मालाप्य कृष्णो विससर्ज सद्यः ॥ श्राहस्म
च प्रस्मितमुत्स्मयान्यः । स सीरिणं शंकितचित्तवृतिः ॥ १ ॥ यबंधुरेषोऽस्ति बलैकसिंधु- * स्तसिंधुसीमावनिमंडलं किं ॥न साधयत्यात्मबलं बलेति । नयेथा शारदवारिदानः ॥शा
ज्ञात्वाशयं सीरपतिः सशंकं । स शान्तिः शांतमनाः शशंस ॥ स्वयं ह्ययं त्यक्तसमस्तसं
॥३३ ।।
For Private And Personal use only