SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहाण शाजय भुरप्युदस्य । व्यश्रागयत्तस्य विहस्य किंचित् ॥ एकोच्वसच्चूंग श्वाशिनाथ-चैकोच्चतालः कि- मु वृतजालः ॥ ६५ ॥ सर्वोजसासावपि नाम्यमानः। कृष्णेन नेषड्यनमद् हृढीयान् ॥ ॥३३॥ प्रनंजनेनातिबलेन वृक्षाः । शुन्यंत एतेन न जातु मेरुः ॥ ६६ ॥ अवेष्टयद्वाहुयुगं हरिःस्वं । नेमे जस्यानित एव साक्षात् ।। शाखामिवांहिप्रचयो वटशे–ोंगीव नोगेन च चंदनशेः ॥६॥ तथापि तस्मिन्न नमत्युदारे । वृषाकपिकि कपिवललंबे॥आकुंचितांहिः किल वल्गुलीव। कुलायवत्पतिविशेषकस्य ॥ ६ ॥ वैलक्ष्यलकत्वमथ कणेन । प्रबादयन्नबहसो मुरारिः॥ विमुच्य नेमीशभुजं भुजंग-लोगोपमं तं सहसालिलिंग ॥ ६॥ ॥ वत्स त्वयाऽतुछबलेन मन्ये । तृणाय विश्वं जयता तथा मां ॥ कुलं च सर्वेषु कुलेषु मेरु-मिवाषुि प्रोच्चतमं निज हि ॥ ७० ॥ प्रसन्नगंजीरगिरेति नेमि-मालाप्य कृष्णो विससर्ज सद्यः ॥ श्राहस्म च प्रस्मितमुत्स्मयान्यः । स सीरिणं शंकितचित्तवृतिः ॥ १ ॥ यबंधुरेषोऽस्ति बलैकसिंधु- * स्तसिंधुसीमावनिमंडलं किं ॥न साधयत्यात्मबलं बलेति । नयेथा शारदवारिदानः ॥शा ज्ञात्वाशयं सीरपतिः सशंकं । स शान्तिः शांतमनाः शशंस ॥ स्वयं ह्ययं त्यक्तसमस्तसं ॥३३ ।। For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy