________________
Shun Mahalin Aradhana Kendra
Acharya Shn Katassagarsen Gyanmandar
यानंजय
॥६
॥
तं जगाद सानंदं । स्खलंत्या च गिरा मृदु ॥ ६५ ॥ जितकंदर्पद त्वं । शृण्वस्मिन् पर्वते माहा मम ॥ सोदरोऽस्ति हिमंबाख्य-स्तत्स्वसाहं दिविका ।। ६६॥ स च त्वकंधमाघ्राय । क्षधितो नयनाय ते ॥ प्राहिणोन्मामहं त्वां तु । वीक्ष्य जाता रताधिनी ।। ६७ ॥ प्रसादान्तिमुखस्तत्त्वं । मन्मयार्णवमङिनीं ॥ पाणिग्रहाग्रहानाय । मामुहर दयामय ॥ ६॥ कर्व्यह वनवासेऽपि । वसतां नवतां नन ॥ महोपकारं शक्या त-मामुघद हृदीश्वर ॥६५॥ इत्यालपंती तां नीमो। जगौ मैवं वदाधना ॥ वनवासस्थितानां ना-स्माकमेतहि युज्यते ॥णाइत्यं तयोर्विवदतो-नीषणः स करालहक ॥ हिमंत्रोऽन्येत्य नगिनीं। पाणिपातैरताडयत् ।। ७१ ॥ क्रुक्षेऽयाख्यत्रीमसेनः । किमरे राक्षस त्वया ।। ताड्यते मत्पुरो बाला । मामजित्वा रणोद्यते ॥ ७२ ।। इत्युक्तो नीषणं रक्षः । प्रोचैरुन्मूल्य पादपं ॥ दधावे पिंगनयनं ।। फेत्कुर्वत्तंप्रति क्रुधा ॥ ७३ ॥ नीमोऽपि वृतमुन्मूल्य । सवत्र इव रोषणः ॥ सिंहनादं सृज-8॥६॥ न रौं । युक्षयाधावत धुतं ॥ ७० ॥ तयोरन्योऽन्यसंघट्टा-त्पादचारात्ससागरा ॥ चकंपे वसुधा कामं । कंपयंती गिरीनपि ॥ ५ ॥ एवं तयो रणे धर्म-सुताद्यानेत्य जाग्रतः ॥ नत्वा
For Private And Personal use only