________________
Shn Mahavir Jain Aradhana Kendra
कात्रुंजय :
६४६ ॥
www.kobatirth.org
दग्वान् बहिः शोका - इदौ दाघांजजीर्जलैः ॥ ५४ ॥ शंकया वैरिणां पांडु पुत्रा श्र पनि डुतं ॥ [श्रास्फर्जतः पततश्च । चर्जतिस्म दिवानिशं ॥ ५५ ॥ न दुर्गेऽपि न चैत्येऽपि । न गिरौ न नदीतटे || न सरस्यापि ते जीते - विंशश्रमुरहो कचित् || ६ || दर्जाकुर परिश्लिष्टे । कंटकाव्येऽपि भूतले ॥ चलंतस्तेऽपि सरले । मुखं दुःखं च नाविदन् ॥ ५७ ॥ इतः कुंती परिक्लिष्टा । मार्गे चलितुमकमा || जगाद जीममद्यापि । कियतव्यमस्ति नः ॥ ५८ ॥ क्रमितुं न ममहं । वधूरपि हि न कमा || नकुलः सहदेवश्व | लक्कया चलतः परं ॥ ५५ ॥ श्रुत्वेत्यध्यारोपयत्स | मातृजायें निजांसयोः ॥ बंधू वबंध पृष्टौ तु । करयोरपरावधात् ॥६०॥ संचरन्निति वेगेन | नीमो निस्सीमपौरुषः ॥ अतिक्रम्य निशां प्रातः । प्रापत्किमपि काननं ॥ ६१ ॥ तत्र निज्ञयमाणेषु । श्रांतेषु सकलेष्वपि ॥ जलार्थी जीमसेनोऽय । भ्रमन् प्राप महासरः || ६ || तीर्त्वा तत्र कणं जीमो । यावच्चलति वारिनृत् । तावत्पश्चाद्दलद्ग्रीवां । स्त्रियं कियत् ॥ ६३ ॥ पूर्व सा क्रूरदेहा रे-रे तिष्टेति प्रजापिणी ॥ जीमं चाथ विलोक्यागा - वृषस्येत्य तिरूपिणी ॥ ६४ ॥ तत्पुरो लीलयाच्येत्य । नंती नेत्र विकूलितैः ॥ सा
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ६४६ ॥