SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 114 11 www.kobatirth.org I पल्लवांश्च क्वचित्क्वचित् ॥ फलानि सोऽय पक्वानि | कौतुकी तकिया || ७३ ॥ ततोऽपि श्री निवासाख्ये । वने यातः स नेमिनः ॥ श्राससाद च सानंदं । प्रासादं चारुतोरणं ॥ ॥ ७४ ॥ नत्वा तत्र मुदा नेमिं । स्तुत्वा च निषसाद सः ॥ तदंतरा जिनध्यानं । निधानHa धारयन् ॥ ७५ ॥ चलत्कुंमलसंघृष्ट - कपोलफलकां ततः ॥ पलाशपाडुकारूढां । देमदं च विभ्रतीं ॥ ७६ ॥ दधतीं पालिना पात्रं । पूर्ण डुमफलैः कलैः ॥ योगिनीं जिननायाये । सहसा पश्यतिस्म सः ॥ ७७ ॥ युग्मं ॥ ससंभ्रमं समुत्राय । पादौ तस्या ननाम सः ॥ श्राशिषं जय जीवेति । ददौ तस्मै च योगिनी ॥ ७८ ॥ साक्षान्निरीक्ष्य तां रूप-लावण्याजरर || भूषितां योगिनीं प्रीतो । मन्यमानः सुरीमिव ॥ ७९ ॥ जगाद सादरं देवि । गोत्रदेव्यसि मे स्फुटं !! कांतारे श्वापदाकीर्णे । प्रार्भूता यतोऽधुना ॥ ८० ॥ युग्मं || इति पीयूषपूषातां । वाचमाकर्ण्य योगिनी || ऊंचेऽहं मानुषी देवी । नास्मि वत्स तपपरा ॥ १ ॥ श्रद्यातिथिः समायातः । त्वं मे पुण्य निबंधनं ॥ वत्स त्वं मजिरं व्यर्थी । तत्कर्त्तुं नार्हसीह जोः ॥ ८२ ॥ महादतिथिर्व्यर्थ । प्रयाति पुरुषोत्तमः ॥ तस्य पुण्यक्षयं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ए॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy