________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा०
॥५॥
पि नूनतः ॥ याहि शीघ्रं न चेश्व-स्तत्त्वां व्यापादयिष्यति ॥६॥ स्मित्वोचेऽय महीपा- लः। सत्यं पशुरहो नवान् ॥ मयि रदोनयं शंस-निवा तमसो नयं ॥ ६३ ॥ श्रुत्वे- | त्यथ गिरं शाखा-मृगस्तं प्रत्यन्नापत ॥ शक्तिस्तवेति यद्यस्ति । तदा गच निजेच्या ॥६॥ अत्रास्ते राक्षसश्चमः । कोपनश्चातिकृष्णरुक् ॥ नक्त्वेति वानरः सोऽय । तिरोऽनूझिपिनांतरे ॥ ६५ ॥ इतः वितिपतेः सूनु-वर विद्याविभूषितः ॥ करवालं करे कृत्वो-पकुंकं प्रययौ रयात् ॥ ६६ ॥ तदंबुनि ललन याव-यात्यसौ तहकस्थलं ॥ तावशेषात्स सनशे । दधावे राकसः कणात् ॥ ६ ॥ तावुनौ युपारीणौ । युयुधाते महाबलौ ॥ चिरं पतत्पातयंतौ । वितेः कंपं प्रचक्रतुः॥६॥ खजविद्यापनावेण । राक्षसो नृपसूनुना । जितो बन्नार तत्
सेवां। किं नो सिद्ध्यति साहसात् ॥ ६॥ स्मृतः प्रत्युत्तरं दाता । तव वैरिणि वैरवान् ॥ | तव प्रेयसि संप्रीतः । प्रतिझामिति चाकरोत् ॥ ७० ॥ वेषपरावृत्तिकरीं । व्रणरोहिणीमपि ॥ दत्वौषधीं कुमाराय । स धर्म चाददे ततः ॥ १ ॥ विसृज्याथ कुमारस्तं । लीलयोनीर्य तत्सरः ॥ व्यलोकयघनश्रीणा-मकीणां सुखमां ततः ॥ ७२ ॥ क्वचित्पुष्पाणि जग्राह ।
॥५॥
For Private And Personal use only