________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४६ ॥
www.kobatirth.org
ख्यत्वं । न परविशेषु धीः ॥ ६५ ॥ मिथ्यात्विषु न संसर्ग - स्तक्तेषु न चादरः ॥ निंदापि तेषां नो कार्या । नाश्येित तदागमं ॥ ६६ ॥ वैरिण्यपि च नो वैरं । नो जिघांसांत्र सादिषु' द्यूतादिषु न चासक्तिर्न कुलेश्याविचिंतनं ॥ ६७ ॥ इत्यादि सकलं पाप कर्म विज्ञाय धीधनाः ॥ त्यजंतु जंतुसंघातं । स्तुत्यसत्कृत्य लिप्सया ॥ ६८ ॥ चतुतिः ॥ जिनतीश्रीदियोगेषु । क्रिया मिथ्यात्वमिश्रिताः ॥ यः कुर्यात्स महापापी । ततः पुण्याप्तिरत्र का ॥ ॥ ६५ ॥ अनर्थदं विरतिः । प्रसक्तिस्तत्वचिंतने || नक्तिर्जिने गुरौ रक्ति - वृतिर्दानेषु शाश्व ॥ ७० ॥ चिंतनं सच्चरित्राणां । स्मृतिः पंचनमस्कृतेः || जरणं पुण्यकोशानां । तरणं
वारिधेः || १ || महातीर्थेऽत्र सद्ध्यान- देवार्चनतपोमुखं ॥ कार्यमत्र हि सत्कर्म । शि| वशमर्जिनोद्यतैः || २ || त्रिनिर्विशेषकं ॥ चतुर्विधेन संघेन । सहिताश्वात्र यात्रया ॥ अजयंति तीर्थकृतः । पदं लोकोत्तरं नराः ॥ ७३ ॥ तीर्थमार्गेऽत यात्रोत्थं । यच्चूमांनः प्रमायेते ॥ तैरेव निर्मलं देहं । लभ्यते तैरपापदं ॥ ७४ ॥ अत्र ये यात्रिकान् जक्त्या । वस्त्रान्नैः पूजयंत्यम || विमुखं भुक्त्वा । ते चांते मुक्तिनाजिनः ॥ ७५ ॥ श्रवारितं यथा काम
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादाण
॥ ४६ ॥