________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥५॥
सुत्नक्तितः ॥ ५५ ॥ ये गुरुं सादिगं कृत्वा । पूजयंति जिन जनाः ॥ ते परत्रेह साम्राज्यं । प्राप्य गति सजति ॥ ५५ ॥ सहस्रलकसंख्याते-विशुः श्रावकैरिद ॥ यनोजितैनवेत्पुण्य ।मुनिदानात्ततोऽधिकं ॥ ५६ ।। यादृशस्तादृशो वापि । लिंगी लिंगेन नूषितः ॥ श्रीगौतम वाराध्यो। बधैबोंधिसमन्वितैः ॥ ५॥ निःश्रीकोऽपि मनःक्लेश-करोऽपि विरसो मखे। सेव्यः सदौषधमिव । कर्मरुपीमितैर्गुरुः ॥ १७ ॥ वर्तमानोऽपि वेषेण । यादृशस्तादृशोऽपि सन् ॥ यतिः सम्यक्त्वकलितैः । पूज्यः श्रेणिकवत्सदा ॥ एए ॥ गुरोराराधनात्स्वर्गो। नरकश्च विराधनात् ॥ ३ गती गुरुतो लन्ये । गृहीतका निजेचया ॥ ६ ॥ अन्यान्यपि हि दानानि । कीर्तिलक्ष्मीसुखादिकान् ॥ यचंत्यत्नयदानं तु । फलं वाक्पथपारगं ॥३१॥ दीनादियोऽपि यहानं । स्वर्गसौख्याय यन्त्रवेत् ॥ नवे नवेऽप्यखंमश्री-निदानं मर्त्यजन्मदं ॥ ॥ ६ ॥ फलं या राज्यादि-जानः प्रोक्तः स बोधिमान् ॥ पुण्यानुबंधिपुण्याय । विशेषा- न्मुक्तिलानरुत् ।। ६३ ॥ अन्यस्यानकृतं पाप-मिहोप्रति सुवासनः ॥ इह यघिहितं कर्म । वजलेपं तु तन्नवेत् ॥ ६५ ॥ श्रीतीयेऽस्मिन्नान्यनिंदा । न परशेहचिंतनं ॥ न परस्त्रीषु लौ
॥४५॥
For Private And Personal use only