________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagarsur Gyanmandie
www.kobatirtm.org
शत्रंजय
माहाण
॥
७
॥
र
य तत्कृपां ॥नज धर्ममनिर्विष्म-स्तीर्थमाराधयेति च ॥ ४ ॥ प्रतिबोध्येति तं स्वामी । ध- मोक्क्याथ पुरोऽचलत् ॥ सोऽपि शांतमनाः सिंहो । ययौ श्रीजिनपृष्टगः ॥ ५॥ स्वामी स्वगिरिमारूढ-स्तमुवाचेति पृष्टगं ॥ स्यमत्रैव नवता । कुर्वता साम्यमंगिषु ॥ ६ ॥ अत्रैव नवतो नावि । क्षेत्रस्यास्य प्रनावतः ॥ स्वर्गतिश्च ततोऽप्येका-वतारात्पदमव्ययं ॥ ७॥
इत्याज्ञाराधनपर-स्ततोऽसौ स्वामिचिंतकः ॥ तत्रातिष्टद्दयाददो । मुनिवचांतमानसः ॥ ॥ शुन्नध्यानान्मृतः सोऽय । प्रापत्स्वर्गतिमुत्तमां ॥ तीर्थप्रनावो विफलो । जायते न क दापि हि ॥ ए ॥ मरुदेवाख्ये ततः शृंगे। स्वामी सुरगणैर्वृतः ॥ अजितस्वामीवन्मासां-श्चतुरोऽप्यत्यवाहयत् ॥१०॥ तत्र गंधर्वविद्यानृ-दमरोरगमानवाः ॥ प्रत्यहं पूजयामासुः । प्रभु प्रीतिगृतो नताः ॥११॥ तत्र प्रावृट्चतुर्मासी-मतिक्रम्येति तीर्थराट् ॥ व्यहार्षीश्विबोधाया-न्यत्रायो नानुमानिव ॥ १२ ॥ एत्य स्वर्गासिंहदेवो । जगदीशपवित्रिते ॥ शुंगे तत्र शां- तिजिन-चैत्य चक्रे समूर्तिकं ॥ १३ ॥ स्वस्वर्गतिहेतौ च । शृंगे तत्राथ सोऽमरः ॥ प्रासादान कारयामास । जिनस्वप्रतिमान्वितान् ॥ १५ ॥ शृंगमेतत्सिंहसुरे-णान्यैस्तदनुगैरपि ॥
॥१॥
For Private And Personal use only