________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४७० ॥
www.kobatirth.org
ऽज्वलत् ॥ शीतोपचाराज्ज्वरवत् । खलवत्सामवाक्यतः ॥ ९३ ॥ पुढेनाडोटयन पृथ्वीं । मध्वनिदूषितां ॥ गुंजायांबकः पाणि-मुत्पाट्या धावत डुतं ॥ ७४ ॥ प्रनोः पंचकरासन्नमेत्य नित्ताविवैणहा || ग्रास्फाल्य लोष्टुवत्पापः । सप्तचापानपासरत् ॥ एए ॥ फालच्युतमिवात्मानं । मन्यमानोऽतिमर्षणः ॥ श्रथेोत्पुनयमानस्तु । प्रतिनाश्रमधावत ॥ ९६ ॥ पुनः पुनः स्वल्यमानः । स एवं क्रोधर्धरः ॥ अ किंचिददृष्ट्वाथ | मनस्येवं व्यचिंतयत् ॥ ए७ ॥ पुरः किंचिन्न पश्यामि | फालामे न फलत्यपि । असामान्यस्ततः कश्चिदयं शांत शरीरनृत् ॥ || ८ || चिंतयन्निति पश्यंश्च । स्वामिनं स पुनः पुनः ॥ सस्मार प्राग्भवस्याथ । तत्तादृक्कृतकर्मणः || || शांतकोपं परिज्ञाय | स्वामी तमश्र चावदत् ॥ तप्ते हि तैंले पयसः | पातो भवति दाहकृत् ॥ ६०० ॥ अयि त्वमात्मनः पूर्वं । जवं स्मरसि वामव ॥ तत्तादृक्कतिर्यक् | जातोऽसि मृगघातकः ॥ १ ॥ लब्ध्वापि तीर्थनाथस्य । सामीप्यं कथमद्य जोः ॥ हिंसां नरकजननीं । त्वं करोष्यतिरोपणः ॥ २ ॥ हितोपदेशिनि मुना - वपि क्रुद्धोऽसि यद्यदा । तदैव तत्फलं विम । प्राप्तवानसि मृत्युतः ॥ ३ ॥ चाधुनापि जीवानां । घातमात्र
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादाण
॥ ४७० ॥