SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शञ्जय माहा० ॥धा इत्युक्ते स पुनः प्राह । यत्साहसमनुष्टितं ॥ तत्स्वामिन्नत्या वा स्वामि-जयाचा शो- कतोऽपि वा ॥ ३० ॥ अनिबवोऽपि यन्मृत्यु-मिहामस्तत्र चक्रिनीः ॥ कैः कैरुपायैः स हि नो। हनिष्यत्यूचुरित्यमी ॥ १॥ ततः शक्रो निजं रूप-माधायेदमुवाच तान् ॥ अत्र वो दूषणं किंचित् । पश्यामि न मनागपि ॥ २ ॥ तन्मा म्रियध्वं चक्रीपर्षी । युष्मास्वेषोऽपनोदये ॥ प्रयतंतु प्रयाणाय । मदादताः पुरंप्रति ॥ ३॥ इत्याश्वास्य स तान् शक-स्तिरोऽतत्पश्यतोऽपि हि ॥ विशोकास्ते कथंचिच्चा-योध्यांप्रत्यचलन शनैः ॥ ४ ॥ प्रयाणैनग्नपादस्ते । प्राप्यायोध्या सुराधिपं ।। अस्मरन स पुनर्वेगा-दाययौ तत्कृपापरः ॥ ५ ॥ पंचवर्षशतायुष्कं । गतासु बालकं धरन् ॥ विप्रवेषधरः शक्रो। जगाम च नृपांतिकं ॥ ६ ॥ नृपहारगतः प्रोचै-हदित्वा च कठोरगीः॥ विगर्हन वसुधां देवं । चक्रिणं च जगा हरिः॥७॥ सर्वसहासि वसुधे । कग्निासि न यत्त्वकं ॥ वृषनं त्नरतं नाथं । नानुजातासि रे जमे ॥ ॥ धिक् दिकपाला इमे काला-पेक्षया पाथ हा क्षितिं ॥ यूयं हि साक्षिणः सर्व-व्यापाराणां शुन्नाशुन्ने ॥ ए॥ सर्वेषु सुखकनावं । सृजसि दैव समाहितं ॥ मयि किं निष्टुरं खं । सृजसी ॥४४॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy