SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendre Acharya Sh Kalassagarsur Gyanmandi शानंजय माहाण ॥४ ॥ सत्यामपि ततस्तस्या-ममी जाता गतासवः ॥ ७ ॥ पुरे किं दर्शयिष्यामः । स्वमुखा- | नि गतत्रपाः ॥ चक्रोशः पुनरस्मान ही । नानोपायैर्हनिष्यति ॥ ए ॥ अमीषामेव तन्मार्ग । निरुपाया नजामहे ॥ सन्नृत्या नूपतेर्मागं । श्रयंतीति जनस्थितिः ॥ १ ॥ इत्यालोच्य मिश्रो व्याप्य । स्थितं हादशयोजनीं ॥ ते काप्टेर्वेष्टयामासुः । सैन्यमश्वरथेन्नयुत् ।। ॥ ए ॥ यावन्मुमुर्षवो दाहै-स्तेऽग्निं पाणिनिरस्पृशन् । अज्ञासीनावता शक्रो-ऽवधिना तउपप्लवं ॥ १३ ॥ दयालुः सहसोपेत्य । विप्रवेषं विधाय च ॥ मा म्रियवं मा म्रियध्वं । तानित्यूचे दिवस्पतिः ॥ एव || वचसा तेन धीरेण । सर्वे तस्थुस्तथैव ते ॥ शक्रविप्रः पुरो नूत्वा । जगी तान पुनरित्यपि ॥ ए५ ॥ एष वः सर्वसंहारः । कथमद्य विजूंनते ॥ परानवाक्ष दुःखाचा । शोकाटेष्टकृतेऽथ किं ॥ ए६ ॥ श्रुत्वा तस्येति वचन-मवोचस्ते कृतादराः ॥ परव्यसनःखिन् नो । श्रुण्वस्मध्यसनागतिं । ए ॥ अमून सगरचकेश-सुता- नालोकयाग्रतः ॥ चेष्टितेन निजेनैव । नस्मसात्कृतविग्रहान् ॥ ए॥ यत्सतामपि नः स्वामि-सुताः प्रापरिमां दशां ॥ तेनैव लकिता वह्नि । प्रविशामो वयं ननु । ए॥ NOR ॥१॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy