________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शानंजय
॥४॥
माकारयदिवाधिपं ॥ २ ॥ शिरोनिरुहां तुगै-रालोकयदिव प्रभुं ॥ दर्शनानस्य च मुदा । माहा । कुद्मलैरिव यइसत् ॥ ७३ ॥ प्रत्यासन्नं च तं वीक्ष्य । शाखिशाखाभुजांचलैः ॥ आकारयदिव प्रोत्या । तनं प्राप नायकः॥ ॥ ॥ तहने विकसत्पुष्प-मकरंदगतातपे ।। सत्र श्व विश्वेशो । रंतुमैवजनैः समं ॥ ५ ॥ काचित्पादायसंस्थाना । गृह्णत्युच्चैः फलं इमात॥ अतर्कि जंगमा वल्ली। स्तनस्तबकशालिनी ॥ ६॥ इमाचादितदेहान्या। दर्शय-काम ती मुखांबुजं ॥ अन्यमेऽन्यकुसुमो-जमशंकामसूत्रयत् ॥ ७ ॥ नखैः पुष्पाणि चिछेद ।
का काचिदतिया ॥ मदंगल्यः पंच बाणाः। पंचेषोधिगमनिति ॥ ॥ मल्लिकाकसुमैर्मालां । ग्रथित्वा काप्युरोजयोः ॥ चिकेप कुंनिकुंनानां । जयाप्तैमैक्तिकैरिव ॥ नए ॥ वसंतरागसंमिश्रं । गायंती पंचमं स्वरं ॥ विरहकान काप्यकरोत् ॥ सद्यः कुसुमसुंदरान् ॥ ॥ ॥ काचिद्वकुलपुष्पाणि । चक्राणि स्मरचक्रिणः ॥ तवक्तिरिव चिकेप । स्वपतिप्रति ॥ लीलया ॥ १ ॥ वसाना वसनं शुलं । कापि पुष्पोडुवेष्टिता ॥ मुखेंदुनागृहीबोनां । राकारात्रिदिवो बलात् ॥ ए ॥ सर्वांगपुष्पान्तरणो। निषहमः पुष्पस्रस्तरे ॥ पुष्पकंउकनृत्पाणौ । पु
॥
For Private And Personal use only