________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥४१॥
नपयेमे नूपकन्या । बलवकर्मणां फलं ॥ १ ॥ बह्वीनां नूपकन्यानां । सगरोऽपि पितुर्मु- दे॥ नछोढानूत्कलाधार-स्तारकाणां शशीवसः ॥ ७२ ॥ श्तश्च नगवान पूर्व-लदानष्टादश क्रमात् ॥ कौमार्ये व्यतिचक्राम । देवसेवासमादितः ॥७३॥ जितशत्रुनृपः सूनु-मन्यूनगुणसंगिनं ॥ अथो दृष्ट्वा न्यधाशज्ये-ऽनितमपि वत्सलः॥ ४ ॥ युवराजः सुमित्रोऽपि । जितशत्रोरनुज्ञया ॥ स्वपदे सगरं पुत्रं । न्यवेशयदतुबधीः ॥ ५॥ जितशत्रुः सुमित्रश्च । परेऽपि पृथिवीभुजः ॥ दीकामाददिरे धर्म-घोषात्सुगुरुतस्ततः॥ ७६ ॥ सुरासुरैरप्यजितो-ऽजितो नाम महीपतिः ॥ पालयन पृथिवीं राज्यं । चकार सुरसेवितः ॥ ७७ ॥ युवराजस्तु सगरो । नृपाशानुगतस्ततः ॥ साधयित्वा बहून देशा-नाययौ जयवान् द्रुतं ॥७॥ पाति राज्यं प्रनौ देशे । नेतयो न जयं कुतः॥ सुखमाकालवल्लोका । आसंस्तत्र सदासुखाः॥ उए ॥ चकार राज्यं लगवान् । त्रिपंचाशत् पयोनिधीन ॥ लक्षान् यावनोगकर्म । त्वक्षिपञोगकाम्य- या | ७ || अन्यदोद्यानमेदिन्या-मवतीर्णेऽथ माधवे ॥ लोकानुरोधात्प्रययौ । स्वामी सांतःपुरीजनः ॥ १ ॥ कोलाहलैः कोकिलानां । मधुपानां च ऊकृतैः ॥ निजश्रियं दर्शयितु
॥४
॥
For Private And Personal use only