________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥३॥
व ॥ नंदीश्वरे कुंमलाझै । मानुयोनरपर्वते ॥ ३७ ॥ वैनारेऽपि समेदाशै । वैताढ्ये मेरुपर्व- मादा ते ॥ रैवतेऽटापदे चैव । क्रमाकोटिगुणं नवेत् ॥ ३० ॥ शत्रुजयेऽनंतगुणं । दर्शनादेव त. मतं ॥ सेवनात्तु फलं शक्र । यत्तष्क्तुं न पार्यते ॥ ३५ ॥ पशि कुलकं ॥ अशीति योजनान्याये । विस्तृतोऽयमरे पुनः॥हितीये सप्तति तानि । तृतीये षष्टिमभिराट् ॥ ४०॥ तु- 05 ये पंचाशतं चैव । पंचमे झादशापि च ॥ सप्तरत्नी तथा षष्टे । प्रनावोऽस्य पुनर्महान् ॥४॥ हानिर्यावसर्पिण्या-मुत्सपिण्यां तथोदयः ॥ मानस्यैतस्य तीर्थस्य । महिनो न कदापि दि ॥ ४२ ॥ पंचाशति योजनानि । मूलेऽस्य दश चोपरि ॥ विस्तार नन्न्यस्त्वष्टौ । युगादीशे तपत्यनूत् ।। ४३ ॥ नगोऽयमेव न परे । प्रलयेऽपि न यः कयी ॥ आश्रिता अपि यल्लोका । लनंते सुखमयं ॥ ४ ॥ शजयो रैवतश्च । सिहित्र सुतीर्थराट् ॥ ढंकः कपर्दी लौहित्य-स्तालध्वजकदंबकौ ॥ ४५ ॥ मरुदेवो बाहुबलिः । सहस्राख्यो नगीरणः ॥ अष्टोनर- ॥ ३४॥ शतकूटो । नगेशः शतपत्रकः॥ ६ ॥ सिभिराट् सहस्रपत्रः। पुण्यराशिः सुरप्रियः॥ कामदायी चेत्यस्यास-नेकविंशतिरक्ष्यः॥४७॥ त्रिन्निविशेषकं ।। प्रत्येक महिमाख्याने । यां
For Private And Personal use only