________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥ मुक्तिगेहं महातीर्थ । शाश्वतः सर्वकामदः ॥ २६ ॥ पुष्पदंतो महापद्मः । पृथ्वीपीठं प्र- नोः पदं ॥ पातालमूलं कैलासः । वितिमंझलमंझनं ॥ २७ ॥ शतमष्टोनरं नाना-मित्याधुक्तममुष्य हि ।। महाकल्पे विजानीयात् । सुधर्मोक्तेऽतिशर्मदं ।। ॥ चलिः कलापकं।
नामान्यमूनि यः प्रातः । पठत्याकर्मयत्यपि ॥ नवंति संपदस्तस्य । व्रजति विपदः कयं ॥ २॥ ५ ॥ तार्यानामुत्तमं तीर्थे । नगानामुत्तमो नगः॥ केत्राणामुत्तमं क्षेत्रं । सिहाशियमीरितः ॥ ३० ॥ युगादौ प्रश्रमं तीर्थ-मिदमासीत् शिवप्रदं ॥ जझिरेऽन्यानि तीर्थानि । शत्रुजयगिरेरनु ॥ ३१ ॥ त्रैलोक्ये यानि तीर्थानि । पवित्राणि सुरेश्वर ॥ दृष्टानि तानि सर्वाणि । दृष्टे शत्रुजये गिरौ ॥ ३२ ॥ पंचदशकर्मनूमौ । नाना तीर्थानि संति हि ॥ शत्रुजयसम तेषु । नापरं पापहृत् क्वचित् ॥ ३३ ॥ कृत्रिमेष्वन्यतीर्थेषु । पुरोद्याननगादिषु ॥ जपैस्तपोनिनियमै- नेनाध्ययनेन च ॥ ३५ ॥ अर्जयंति हि यत्पुण्यं । तस्माद्दशगुणं नवेत् ॥ जिनतीर्थेषु जंबू-चैत्ये शतगुणं ततः ॥ ३५ ॥ शाश्वते धातकीवृत्त । तत्सहस्रगुणं मतं॥ | पुष्करहीपचैत्येषु । रोचकेवंजने गिरौ ॥ २६ ॥ क्रमात्तस्माद्दशगुणं । पुण्यं भवति वास
॥ ३३ ॥
For Private And Personal use only