________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥३६॥
BE
स्तुष्ट एव हि ॥ सहसा यत्सूर्ययशा । वरः प्राप्तश्चिरादपि ॥१॥ यथा चश्मसा नातः । न कौमुदीक्षणदे मुदे । युवां श्रीसूर्ययशसा । तथा नातः सदृढतः ॥ ॥ इत्यालापिनि मं
त्रींदौ । ते तं जगदतुः स्त्रियौ ॥ स्वाधीनं हि पति मुक्त्वा । परं चमन्यथा कुर्वन् । निषिद्ध्यो हि नृपो मया ॥ इत्यवोचदिलानाथा-नुमतः सचिवस्ततः ॥ ॥४॥ तदैव श्रीयुगादीश-समदं समजायत ॥ तेषां पाणिग्रहोत्साहः । सर्वहकप्रीतिबंधनं ॥ ५॥ तयोः प्रीतिरसाकृष्टः । पार्थिवः स्पष्टचेष्टितः ॥ संसारसारं विमृशन् । मृगादीं मन्मथं रति ॥ ६ ॥ धर्मार्थवाधया कामं । सेवमानो नृपोऽधिकं ॥ पुमर्थरथमेकेन । चक्रेणाचालयबलात् ॥ ७ ॥ अन्यदा कणदारने । संध्याच्यामिव वासरः ॥ पत्नीच्यां श्रीसूर्ययशा। वृतो वातायनं ययौ ॥ ॥ नो लोका अष्टमीपर्व । नावि श्वः सादरास्ततः॥ पटदोदोषगामित्य-श्रौष्टां ते कपटस्त्रियौ ॥ ए॥ विज्ञायावसरं ना। नावादनकारणं ॥ अजानतीव नृपति-मपृचदिति सादरा ॥ १० ॥ जगौ नृपतिरप्येवं । श्रुणु रंने महावतं ॥ चतुर्द- श्यष्टमीपर्व । तातेनोक्तं समस्ति नः ॥ ११ ॥ अष्टाह्निकाइयं पर्व । चतुर्मासीत्रयं तथा ॥ वा
॥३६६॥
For Private And Personal use only