________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।। ३६५ ॥
www.kobatirth.org
बलान के || सचिवाय समादिशत् । तयोर्ज्ञातुं कुलादिकं ॥ ५० ॥ सचिवोऽपि नृपादेशाडुपसृत्य तयोः पुरः || सुधामधुरया वाचा | संज्ञाप्येवमथालपत् ॥ ५१ ॥ के युवां त्रिषु लोकेषु । कः पतिर्युवयोर्ननु || किमर्थमागतिरिह । वदतं सकलं स्त्रियौ || २ || एका तयोरथोवाच । निशम्य सचिवाञ्चः ॥ श्रावां विद्याधरपते - मणिचूमस्य नंदने || ३ || श्रावाख्यात्कलयास्माकं । कलया सादरं मनः ॥ नित्यं क्रीमापि वीणासु । रंरमीति च पुस्तकैः ॥ ॥ ए४ ॥ स्पर्धया यौवनोद - जवयाप्यावयोः पितुः ॥ कस्य देये इमे कन्ये । इति चिंताप्यवर्धत ॥ ९५ ॥ न सदृकं पतिं त्वावां । लनमाने जगत्यपि ॥ व्यावर्त्तयावः पितरं । तच्चिंतासागरादथ || ६ || स्थाने स्थानेऽर्हचैत्यानां । नमस्यानिर्निजं जनुः ॥ सफलं कुर्महे मंत्रिन् । क्व पुनर्मानुजो जवः ॥ ९७ ॥ अयोध्येयं तीर्थभूता । जिनपादपवित्रिता ॥ अतोत्र जारते चैत्ये । नमावो जिनमादिमं ॥ ए८ ॥ तयोरेवं निगदत्यो- मंत्री वाचमुपाददे ॥ समं श्रीसूर्ययशसा । युवयोः संगमो वरः ॥ एए ॥ सौ तु पौत्रो वृपन - स्वामिनो जरतांगजः॥ कलाकलापकलितः । सौम्यः सगुणवान् बली ॥ २००॥ तद्ध्रुवं वृषभस्वामी । युवयो
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण्
'॥ ३६५ ॥