________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
सर्यवर्जिताः ॥ ६ ॥ स्वदारनिरता नित्यं । परदारपराङ्मुखाः ॥ सत्यवाचः सुकृतिनो । न परशेहबुझ्यः ॥ ७॥ शांता न वैरनिरता । मायालोननृतो न हि ॥ नुदारा विशदाचाराः। सुखिनो निवसंत्यमी ॥७॥ विनिर्विशेषकं ।। नार्यः शीलगुणैरार्याः । पतिन्नक्तिपरायणाः॥ स्मिताननारूपवत्यः । परिवारेषु वत्सलाः॥ ए॥ गुरुनक्ता धवे रक्ताः । सुन्नगा नाग्यन्नासुराः ।। बहुपुत्रान्विता लज्जा-सज्जा राजीवलोचनाः ॥ १० ॥ सकौतुकाः स्वल्परोषाः सुवेषा मुग्धबुझ्यः ॥ मृदुवाचोऽतिगंजीरा । यत्र संति गुणिप्रियाः ॥ ११ ॥ विनिर्विशेषकं ।। पुत्रा मातृजने जक्ताः । पितुराज्ञाकराः सदा ॥ कलासु कुशलाः शांताः । सुशीलाः संनवंत्यमी ॥१२॥ नृत्याः स्वामिषु सन्नताः। कार्यकालेऽनुयायिनः ॥ सूराः स्वल्पेऽपि संतुष्टा। अनुरक्ताः प्रियंकराः ॥ १३ ॥ आशयज्ञाः सन्नायोग्याः । सुवाचः स्नेहला घनं ॥ स्वामिषिणि सषाः । संति ते तत्प्रिये प्रियाः ॥१४॥ युग्मं ॥ आस्तिक्यौचित्यचतुराः। क्षमादा- विण्यशालिनः ॥ षड्दर्शनसमासेव्याः । त्रिया यत्र सात्विकाः ॥ १५ ॥ गावः पीना बहुदीरा । महिष्योऽपि महाबलाः ॥ अचौरहार्याः सुझंग्य-श्वरंति गतबंधनाः॥ १६ ॥ तुंगा
॥३१॥
For Private And Personal use only