________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३० ॥
www.kobatirth.org
नीरोधाः । सत्प्रज्ञावमया हृदाः || ६ || सरांसि विकसधि - सरोजानि समंततः ॥ कुंकानिशीततांबु - मंकितानि यदंतरा || ७ || पदे पदे निधानानि । रसकुप्यो गिरौ गिरौ ॥ महाटावा श्रौषध्यो । वृहा यत्र सदाफलाः || ८ || निष्पद्यते स्वयं धान्य-मपि पूर्वोप्तवदूधनं ॥ पवित्रा मृत्तिका यत्र । तीर्थस्नानफलप्रदा ॥ एए ॥ वज्रवैमुर्यसूर्याश्म-मौक्तिकें - स्वणीगणाः ॥ नृत्पद्यंते स्वयं यत्र । पूजार्थ प्रथमप्रनोः || ३०० || रत्नाकरः स्फुरत्नैः । किरन् यस्य गुणानिव ॥ नृत्यत्यसावूर्मिहस्तै - र्गर्जन भक्तिपरः प्रनौ ॥ १ ॥ तीर्थरहार्थमानीतः । सगरेणाहमत्र यत् || मिंमीरपिंमदंनेन । इसतीवेति सागरः ॥ २ ॥ चतुर्विंशति रत-श्वेरुर्यत्र सुरार्चिताः ॥ चक्रवर्त्तिवासुदेव - बलदेवमुखा अपि ॥ ३ ॥ अनंता मुनयः सिद्धाः । सेत्स्यंत्यत्र घनाः पुनः ॥ अनूवन संघपुरुषा । यत्र धर्मधुरंधराः || ४ || यत्र कृष्णायै - वापि रिपुमर्दनात् ॥ राजानो नीतिनिपुणा । अभूवन् बहवः परे ॥ ४॥ लोकाराधनसंलब्ध-कीर्त्तयोऽरिनिषूदनाः ॥ त्यागिनः सुकृताधाराः । सर्वत्र समदृष्टयः ॥ ५ ॥ युग्मं || सदार्जवा यत्र जनाः । प्रसन्नास्या विचकणाः || संतोषिणः सदा हृष्टा । निंदामा
I
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥ ३० ॥