________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३४० ॥
www.kobatirth.org
निर्वृत्तिमेष्यसि ॥ १४ ॥ स तदा प्रमुदाधारः । स्वकल्पे नेमिनोऽनुतां ॥ व्यधान्मूर्त्तिं तदाद्यन्यै - रस्मानिरपि साच्यते ॥ १५ ॥ कल्याणत्रयमत्रैव । जानतो जाविनेमिनः ॥ पूर्वापरानुक्रमतो - ऽप्यागच्छामः सदा वयं || १६ || सर्वेऽपि वयमाहत्या । विशेषान्ने मिसेवकाः ॥ श्रईत्सूनुर्भवान् चक्री । दृष्टोऽस्त्यत्र सुमंगलं ॥ १७ ॥ इत्यालाप्य चक्रपाणिं । नत्वा नेमेिं च नक्तितः ॥ ब्रह्मेः संघमाराध्य । पुनः स्वं कल्पमासवत् ॥ १८ ॥ पृय जरतं प्रीत्या । सौधर्मपतिरप्यगात् ॥ संस्मरंस्तद्गुणांस्तीर्थ - मपि सोऽत्यर्थवासनः ॥ १९ ॥ तीर्थमुमृन्य नरतो ऽपीत्यमानर्च्य चोच्चकैः || इंझेत्सवादिकं कृत्वा । मुदानूदान दित्सुकः ॥ २० ॥ तदा यत्प्रददौ दानं । याचकेभ्यो जगद्विभुः ॥ विना नवनिधीन् नान्य- स्तत्पूरयितुमीश्वरः ॥ २१ ॥ अत्तार मासांते । चक्री सुरनरैर्वृतः ॥ रंगात् स्वर्णगिरेः शृगा-तत्र मुक्त्वा च मानसं ॥ ॥ २२ ॥ प्रणमन् पुरतो भूत्वा । योजितांजलिसंपुटः ॥ व्यजिज्ञपत् शक्तिसिंह - श्वक्रि वि नयादिति || २३ || स्वामिन् स्वकिंकरस्याद्य । विज्ञप्तिमवधारय || श्रीमगिरिदुर्गमिति । पुरमेतत्पवित्रय || २४ ॥
1
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ३४० ॥