SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥३३॥ तजातं । नाम्ना कामदमित्यपि ॥ निःकामानां च यद्दने । शिवश्रियमनुत्नरां ॥४॥ चक्री माहा० तमिति संस्थाप्य । राक्षसं तत्र पर्वते ॥ स्वयं नेमिजिनस्यारी-कृते प्रासादमाययौ ॥५॥ ततः पंचमकल्पेशो । ब्रह्मेशेऽमरकोटिन्निः ॥ श्रीनेमिचैत्ये नरत-कारिते समुपागमत् ॥६॥ नेमिपूजापरं नक्ति-नासुरं नरतेश्वरं ॥ जगौ स्नेहपरां वाणीं । ब्रह्मेशेऽजिह्ममानसः ॥७॥ श्रीयुगादिजिनाधीश । सूनो नरतनूषण ॥ चक्रिन चरमदेह त्वं । जयवान नव शाश्वतः॥ ॥॥ यथा श्रीवृषनस्वामी । प्रथमस्तीर्थनायकः ॥ तथा त्वं प्रश्रमः संघ-पतिस्तीर्थप्रकाशकः ॥ए ॥ पूरयन भुवनानोगं । त्वद्यशक्षीरसागरः ॥ अस्मानपि स्वकलोलै-वर्णितुं त्वरयत्यहो ॥ १० ॥ गिरिशgजये तीर्थे । त्वया तु प्रकटीकृतं ॥ घनाघनं पुगे वात । श्व विवोपकारिणं ॥ ११ ॥ उऊयंते नगे नेमि-नाथस्य नवमंदिरं ॥ यदकारि विशेषेण । तन्मान्योऽसि मम ध्रुवं ॥ १२॥ श्रुणु पूर्वमतीताया-मुत्सर्पिण्यां तदोनवः ॥ सागराईन्मुखांनोजा-ब्रह्माकोऽश्रुणोदि-85 ति ॥ १३ ॥ क्षाविंशस्यावसर्पिण्यां । नाविनो नेमिनोऽर्हतः ॥ गणनृत्पदमासाद्य । नवान For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy