SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माता शमंजर दयस्तस्य । सर्वे तुष्टाः समंततः ॥ १५ ॥ नक्तमौषधयो यत्र । निजलादीपसंचयैः ॥ तमो हरंति दारिय-मिव निर्लाग्यमंदिरात् ॥ २०॥ यावृक्षाः कल्पवृक्षा । अत्र संति सनातनाः ॥३॥ ॥ रुचकाशविव स्वैरं । यचंति बहुवांनितं ॥ १ ॥ कालहानेः क्रमेणैते । न नविष्यंति गोचराः ॥ मर्त्यानामिव वर्षासु । मेघचन्नरवेः कराः ॥ २२॥ परं शृंगवदेतच्च । शृंगं कालुष्यनाशनं ॥ नवक्ष्योपकारित्वात् । ख्यातिमेति पुनर्नृशं ॥ २३ ॥ महिमानमिति श्रुत्वा । चकी कादंबनूनृतः ॥ तत्रानेकजुमाकीर्णे । धर्मोद्याने महामनाः ॥२५॥ प्रासादं वईमानस्य। चतुर्विंशस्य नाविनः ॥ अचीकरघळकिना । नाकिनायकसंमतं ॥ २५ ॥ सुरक्षा कादंबात्पश्चिमे शृंगे । शत्रुजयनदीतटे || गजवाजिमयी सेना । चक्रिणोऽस्थाञ्च काचन ॥ ६॥ तहा रोगार्तिनिर्मुक्ता । हस्त्यश्ववृषपत्तयः ॥ केचित्स्वर्गमगुस्तीर्थ-योगादप्यविवेकिनः ॥ ७॥ या तेऽथ स्वर्गात्समागत्य । प्रणिपत्य नराधिपं ॥ स्वस्वर्गसौख्यलानं तं । कथयामासुराशु च ॥ ॥ तान् । प्रासादानप्यकारयन् ॥ स तदादि गिरिर्जातो। हस्तिसेनानिधो महान् ॥ २५ ॥ शत्रुजयगिरेः सर्व-शृंगेष्वपि जिनालयाः ॥ चक्रिरे चक्रिणेचं च। ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy