________________
Acharya Sh Kailassagan Gyanmandir
Shri Mahavir lain Aradhana Kenare
माहा०
शत्रंजय दिक्कामिनीवक्त्र-रत्नपुंडूकसंनिनं ॥ ॥ अपि सोमयशाः स्वस्य । बंधूनां जनकस्य च ॥
प्रासादान कारयामास । तत्र वईकिना मुदा ॥ ॥ ततस्तालध्वजे शृंगे। नाम्ना तालध्वजं ॥३१॥ सुरं ॥ खजखेटकशूलादि-पाणिमस्थापयन्नृपः ॥ १० ॥ अथो कादंबकगिरौ । श्रीनान्नं नर
तोऽवदत् ॥ जगवन् किं प्रनावोऽयं। पर्वतः ख्यातिमान बहु ॥ ११ ॥ गणाधीशोऽप्ययोवाच। चक्रिन श्रुणु कथानकं ॥ नत्सर्पिण्यामतीतायां । चतुर्विंशो जिनोऽन्नवत् ॥ १२ ॥ संप्रतेरईतस्तस्य । कदंबाख्यो गणाधिपः ॥ मुनिकोटिन्निरत्रागात् । सिहि कादंबकस्ततः ॥ १३ ॥ संत्यत्र दिव्यौषधयः । प्रनावपरिपेशलाः ॥ रसकूप्यो रत्नभुवः । कल्पवृक्षास्तथापरे ॥१५॥ दीपोत्सवे शुन्ने वारे । संक्रांतावुत्तरायने ॥ न्यसेन्मंगलमत्रैत्य । स्युः प्रत्यक्षा हि देवताः ॥ ॥ १५॥ न ता औषधयः काश्चि-इसकुंझानि तानि न ॥ सिध्योऽपि न ताः पृथ्व्यां । या न
संति गिराविद ॥१६॥ सुराष्ट्राममलभुवो । दारिद्र्येण कथं जनाः ॥ पीड्यंते यत्र कादंब-गिरि *सिदिनिकेतनं ॥ १७ ॥ कदंबेनापि नो यस्य । दारिद्यधुरघाति हा ॥ निर्लाग्य इति तं नैव ।
रोहणादिः प्रतीचति ॥ १७ ॥ तुष्टो यस्यास्त्ययं शैलः । कामधेनुसुरडुमाः ॥ चिंतामण्या
॥३१॥
For Private And Personal use only