________________
Shri Mahavir Jain Aradhana Kenar
Acharya Shalassagan Gyanmande
माहा
ज्ञानंजय रतनूपालो- पृनचक्रमुपागतं ॥ सावद्यरहितः स्वाम। । सर्वसः सर्वकर्ममुक् ॥ ७ ॥ सा-
वद्यमत् किमादिवत् । संघाधिपपद मम ॥ आरंनोदयतः पुण्य-सिदिः स्यानत्कथं वद ॥ ॥ ॥ ॥
तनिशम्य जगाविंशः । श्रुणु चक्रेश तत्प्रयां ॥ बहुपुण्याल्पसावद्य-मायेित न कर्म कैः ॥१०॥ प्रायशोऽगारिणां पुण्य-कर्म सावद्यसंश्रितं ॥ पूजाद्यमनगाराणा-मेवास्ति निरव
द्यकं ॥ ११ ॥ सशातकुंना मृदपि । यद्यच्च नेषजं ॥ कट्वापाते ततो मिष्टं । तहत्सावHद्ययुक् वृषः ॥ १२ ॥ सावद्यलवतोऽमुष्मिन् । दानशीलानयादिन्निः ॥ प्रत्नावनानावनानि
महत्पुण्यं प्रजायते ॥ १३ ॥ प्रत्नावनां शासनेऽस्मिन् । सर्वारनादपि सृजन ॥ स्वर्गापवर्गयोः सौख्य-मर्जयत्यार्जवान्वितः ॥ १४ ॥ तीर्थयात्राप्रतिष्टादि-कर्म सावद्यतो नवेत् ॥ अतः सावद्यलेशोऽपि । बहुपुण्याय जायते ॥ १५ ॥ शिक्षा संघपतेरिछ । शक्रो नरतचक्रिणे ॥ दत्वा पुनः स्वःसदनं । तेनैवानुमतो ययौ ॥१६॥ नवास बहिरावासे। मणिरत्नहिरएमये ॥ शुनेहि संघयुक चक्री। कृते वाईकिनाथ सः॥१७॥ संघावासेष्वदीपिष्ट । सौवर्णो देव
॥३७॥
For Private And Personal use only