________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २७३ ॥
www.kobatirth.org
यते ॥ सिद्धः स्यात्तनवे कश्चि-प्रवेषु त्रिषु कश्चन ॥ ए७ ॥
I
श्रुत्वेति श्री जिनाधीशात् । शक्रादपि महीपतिः । प्रणनाम पितुः पादान् । वाचं न त्येत्युवाच च ॥ ८ ॥ स्वामिंस्त्रजगदाराध्य । प्रसीद मयि तारक ॥ संघाधिपपदं येन । कलयाम्यमलालयं || ७ || इंशदिनिस्ततो देवैः । संघेन सहितो विभुः ॥ उत्थायाकृतवासांव | चिप जरतोपरि ॥ २०० ॥ शक्रस्तदानीमानीय | मालां दिव्यां महीपतेः ॥ तत्पन्याश्च सुनायाः । कंठे निक्षिप्तवान् मुदा ॥ १ ॥ समं सकलसामंतै-र्नरतेशस्ततः पुनः ॥ नगरीं प्राप । पूजितः पथि पार्थिवैः ॥ २ ॥ श्राजूहवत् संघनरान् । बहुमानपुरस्तरं ॥ उच्चैश्वावादयनां । पापारिं सोऽनिषेणयन् || ३ || पुरातर्जिनचैत्येषु । व्यधादष्टाहिकोत्सव | सन्मानयन् समायातान् । श्रीसंघपुरुषान्नृपः || ४ || श्राडूय जरतो जक्त्या । गणनृद्भिः स्ववेश्मनि ॥ सर्वप्रत्यूहनाशाय । शांतिकर्माप्यचीकरत् ॥ ५ ॥ तदा च गानृन्मंत्रैः। प्रत्यक्षाः सकलाः सुराः ॥ निर्विघ्नयात्राकरणा-यांगीचक्रुर्निजागतिं ॥ ६ ॥ अत्रांतरे देवराजः । स्वर्णदेवालयार्चितां || प्रतिमामर्पयामास । युगादी शस्य चक्रिणे ॥ ७ ॥ तदा
३५
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ २७३॥