________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sh katassagens Gyanmande
शत्रुजय
माहा
॥श्वा
सोऽवाच्च्युतः सहस्रांशु-रिवानाच स्फुटद्युतिः ॥ ३० ॥ अामर्षात्तमिदमे-नेव कल्पांतवा- रिदः ॥ दमन पर्वतमिव । नूपतिं नरतो न्यहत् ॥ १ ॥ प्रायसोऽपि तदाघाता-दमो नंगमवाप्तवान् ॥ निजागसा बाहुबले-नयादिव तदैव सः ॥ ७ ॥ ममजाजानु मेदिन्यां। दंगघातान्महीपतिः ॥ न विवेद कणं किंचि-द्योगीव लयमागतः ॥ ७३ ॥ निजांगमवधूयाअ । पंकमग्नकरीव सः । निरगादायसं दं । करे जग्राह च पुतं ॥ ७॥ ॥ ध्रुसयिष्यति किं तारा-चूर्णयिष्यति किं नगान् । नीमवच विमानानि । व्योम्नः किं पातयिष्यति ॥ ५ ॥ इत्याशंकाकुलैलॊकैः । प्रेक्ष्यमाणो नराधिपः ॥ दमेनातामयत् कील-मिव चक्रधरं बलात् ।। ७६ ॥ ॥ चक्रपापिर्दिमघाता-दाकंठं भुवमाविशत् ॥ व्यबयन्मुखेनेष-ज्ञहुयस्तसुधाकरं ॥ ७७ ॥ त्वमस्मत्स्वामिनमिव । विवरं देहि मेदिनि । अस्माकमप्यतः पेत
मूर्शिताश्चक्रिसैनिकाः ॥ ७ ॥ अहो ब्रातृवधाज्जातं । पातकं मेऽतिःसहं ॥ कलंकितस्तात- वंशः। कुपुत्रेण मयाद्य हा ॥७॥ इति शोचति नूनाथे । दणात् सत्यज्य तक्ष्यथां ॥ च
क्रवर्ती भुवोमध्यात् । प्रादुरासीइविद्युतिः ॥ ७ ॥ ॥ देवैरिव दुश्चवनो । मृगैरिव मृ
॥२४॥
For Private And Personal use only