________________
San Mahavir Jain Aradhana Kendra
Acharya Sh Kallassaga
Gyanmandit
शत्रुजय
॥
४३॥
मिदं हि कुलांतकृत् ॥ न जीवेद्यद्ययं ज्येष्टो । न जीवाम्यहमेव तत् ॥ ५५ ॥ इति संचिं- माहाण त्य बहली-पतिर्वच श्वोच्चकैः ॥ स्वोत्तरीयेन नरतं । वीजयामास साश्रुहक ॥६॥ ॥ लब्धसंझः कणानकी । नृत्यवत्पुरतः स्थितं ॥ पश्यतिस्म कनीयांसं । स्वं तनावस्थमप्यतौ ॥६॥
अथोत्याय क्रुधाक्रांतो। जरतो दंझमायसं ॥ दधावे वामयन् बाहु-बलिनं प्रतिनीषणः ॥६१ । कपाटं गोपुरस्येव । दंती दंतेन निष्टुरं । दमेनातामयचक्री । नूपति सहसा रुषा॥ ॥ ६ ॥ तन्मूर्ध्नि चक्रिणो दंग-घातेनानून्महाध्वनिः ॥ चूर्णीबनूव बहुशः । किरीटो जीर्णनामवत् ॥ ६३ ॥ न्यमीलयत्कणं नेत्रे । नूपतिर्जाततक्ष्यथः ॥ तन्निर्घोषाजनः श्रोत्रे । पागिन्निश्च सुसहात् ॥ ३४ ॥ अवधूय व्यथां सोऽपि । दंझमायसमाददे ॥ ब्रामयामास च। स्वैरं । वैरं कुर्वनिवामरैः ॥ ६५ ॥ किमसौ शैलशीर्षाणि । पाटयिष्यति वा धरां ॥ किमु ॥२३॥ त्पाटयितेत्युच्चैः। सोऽशंक्युइतमनुत् ॥ ६ ॥ तताम तेन हृदये । चक्रिणं बहलोपतिः ॥ । गोपुरं कुंजर श्व । रदनेन दृढीयसा ॥ ६ ॥ दृढीयानपि सन्नाहो। नरतस्य व्यशीर्यत ॥
For Private And Personal use only