________________
San Mahavir Jain Aradhana Kendra
Acharya Sh Kallassaga
Gyanmandit
शत्रुजय । सैष । तातवहिनयेन मां ॥ अधुना दैवमाहात्म्या-दाझामपि न मन्यते ॥ ७ ॥ एकतोऽयं मादा०
लघुभ्राता। मदंश श्व वर्तते ॥ अन्यतश्चक्ररत्नं तु । न विशेदास्पदं निजं ॥ ७३ ॥ एकवेलं ॥२३॥ समन्येतु । मन्त्रातायं मनागपि ॥ गजाश्वरथराष्ट्राणि । मम गृह्णातु सत्वरं ॥ ॥ मामित्यं
संकटग्रस्तं । विचार्य नयचक्षुषा ॥ अनुशासयत स्वर्गि-जनवर्गपदाग्रगाः॥ ५ ॥ ते निश-0 म्येति तक्षाच-मूचुः श्रीलरतेश्वरं ॥ चक्राप्रवेशानो किंचि-निवार्यस्त्वं महीपते ॥ ६ ॥ यद्यसौ चक्रिनपालः। किंचिणनिबंधनं ॥ तदनव योन्यं । न यथा जगतः कयः॥ ॥ ७ ॥ दृष्टिवाग्मुष्टिदमास्त्रै-ोव्यमपरैर्न तु ॥ युवयोर्मानसिदिः स्या-त्तेन नांगिनिषदनं ॥ 3 ॥ जरतेन तथेत्युक्ते । नृपसैन्यं सुरा ययुः ॥ मूर्त्याप्यदृदयं ददृशुः । पुरो वाहुबलिं च ते ॥ ७ ॥ जय नंद युगादीश-सूनो बाहुबले नृप । इत्युदीर्य पुरस्तस्य । न्यगदंस्त्रिदि
वौकसः ॥ ७० ॥ प्रारब्धं किमिदं बाहु-बले बलवता त्वया ॥ दोर्दैकंडूव्याजेन । जगत्सं- ॥३५॥ । हारकारणं ॥ १ ॥ यशोऽर्थिन गुरुनक्तोऽसि । तत् कथं गुरुणा सह ॥ ब्रात्रा समररिंनः।
प्रारब्धो नृपते त्वया ॥ ७२ ॥ तदेदि जरतेशस्य । प्रणतो नव नूपते॥ विशेषान्मान सिदि
निषदन
For Private And Personal use only