________________
Shin Mahavir lain Aradhana Kenda
Acharya Sha Kalassaganan Gyanmande
मादा०
शत्रुजयधीश चक्रिशिरोमणे ॥ दत्वेत्याशीषमानंदा-दाख्यन् लेखास्तमित्यय ॥ ६१ ॥ अकारि साधु
नवता । पखंवसुधाजयः ॥ तत्रानून समः कश्चि-नव चक्रिन सुरेष्वपि ॥६॥ सांप्रतं ॥२३॥ तु स्वहस्तेन । स्वदस्तस्य वधः कुतः ॥ आरभ्यते युवान्यां तु । पुत्रान्यामृषन्नप्रन्नोः ॥
॥ ६३ ॥ निर्ममे जगतः सृष्टिः । पित्रा तु युवयोरियं ॥ तयोरेवाथ संहों-स्तां युक्ता तस्य पुत्रता ॥ ६ ॥ त्वय्यायाते समायातो। गते त्वयि गमिष्यति ॥ कनीयांस्ते वाहुबलिः । कार्य हि खलु कारणात् ॥६५॥ विरम दो गिरमण । जगत्संहारकारणात् ॥ रणावादृशा यत्स्या-उदयस्त्रिजगन्मुदे ॥६६॥ इत्युदीर्य स्थितेपूच्चै-देवेषु जरतोऽब्रवीत् ॥ ज्ञात्वत्यज्ञात्वा वा देवा । ब्रूतेदं रणकारणं ॥ ६७ ॥ तातनताः सदा यूय-मावां तातस्य नंदनौ ॥ युक्तायुततया ज्ञात्वा । यथार्थमनुशासत ॥ ६॥ दोष्मानस्मीति नो लोना-नन मात्सर्यतोऽप्यहं ॥ रणकांक्षी करोम्येष । किं तु चक्राप्रवेशनात् ॥ ६॥ षष्टिवर्षसहस्राणि। कृत्वा दि-
जयमागतः ॥ अनागतान बंधुवर्गा-नहमाकारयं नरैः ।। ७० ॥ ते तु किंचिदिवालोच्य । स्वयं तातानुयायिनः ॥ बन्नूवुस्तु बाहुबलि-ऽविनीतो ह्ययं मयि ॥ १ ॥ आराधयत्पुरा
॥२३॥
For Private And Personal use only