________________
Shun Mahalin Aradhana Kendra
Acharya Shn Katassagarsen Gyanmandar
शत्रुजय
माहा०
॥३॥
S
स चित्तांत-चिंतयामास दूतराट् ॥ २५ ॥ युग्मं ।। बाला मातृमुखा एते । ये युद्धे स्पृदया- - लवः ॥ तत् किं नूमिगुणः सोऽय-मुत बाहुबलेर्गुणः ॥ २५ ॥ नवंति यादृशा नूपा-स्ता
दृश्यो हि प्रजा अपि ॥ स्वस्वामिवलमाहात्म्यात् । प्रोत्सहंते यदप्यमी । २६ ॥ विग्रहं नरतेशेनो-पहासमिव सोऽश्रुशोत् । बलातिरेकात्स्वविनोः । परावज्ञाकृतो जनात् ॥ २७॥ अस्त्राण्युत्नेजयामासु-स्तेजांसीव स्वभूपतेः ॥ वाहांश्च वाहयामासुः। केचिच्चक्रुढान रथान ॥ २० ॥ सज्जीचक्रुः पटकुटीं । केचिजंगमसौववत् ॥ कवचांश्च शिरस्त्राणान् । दृढीचक्रुः परेऽपि हि ॥ २५ ॥ स दूतः संचरन मार्गे । विकटाक्षिकटादितः॥ लोकैः पितृवधोनूत-वैरे. वाटवी मितः ।। ३ ।। पार्वतीयानपि नूपान् । नक्तान बाहुबली बहु ॥ रणसज्जानुदस्त्रांच
पश्यतिस्म स सर्वतः ॥ ३१ ॥ वैरहेतुं मियो भ्रात्रो-नो लोकापवादतः ॥ निनिंद सहदात्मानं । तदा तधिदर्शनात् ॥ ३३ ॥ चक्रिणोऽस्याप्यपूर्ण किं। यत्सेवामस्य कांदति ।। वृ. श्रा खलीकृतः सोऽय-मस्मानिरिव केसरी ॥ ३५ ॥ आलोचयन्निति मुहु-दिनैः कतिपयैरथ॥ रथवेगेन स प्राप । स्वस्वामिविषयं सुखी॥ ३५॥ ॥नो नो स्वस्वप्रियापत्य
॥३॥
For Private And Personal use only