SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ San Anda kende Acharya Shin Kasagarson Gyantande शत्रुजय मादा० ॥२०॥ तोऽयं नरतेशस्य । नृपतेस्तर्कयाम्यहं ॥ १४ ॥ मुक्त्वैकं बाहुबलिनं । कोऽप्यस्ति नृपतिः । क्षितौ ।। अस्यैव नृपतेज्येष्टो। भ्राता श्रीकृषनात्मजः ॥ १५ ॥ श्यत्कालं गतः सोऽनू-क कत्रापि मंझले ॥ षटखमंजरतं जेतं । गतोऽनचक्रवर्त्यसौ॥१६॥स प्रैषीद बाहबलिनं। प्रति दूतं कथं खलु ॥ आकारणाय सेवायै। स्वस्यादेशेन सांप्रतं ॥१७॥ किमाखुरपि नास्यास्ति । मंत्री यस्तं निवारयेत् ॥ मंत्रियः शतशः संति । प्रेरितस्तविशेषतः ॥१७॥ स सुप्तं जागरयति । सिंहं दमानिघाततः ॥ दैवानुसारिणी बुद्धिः । प्रायेण खलु वर्तते ॥ ॥ १७ ॥ इत्थं लोककथाः श्रुण्वन् । मिथः पौरमुखोदिताः ॥ रथेन वेगिना दूतो। नगर्या निर्ययौ रयात् ॥ ३०॥ सुन्नटानां भुजास्फोटै-विविधायुधननैः ॥ सिंहनादैश्च वीराणां । त्रस्यश्थहयो ययौ ॥ १ ॥ स तदा जीवितव्याशा-मोपन्मेने पुराद बहिः ॥ सिंहयूअव्यथोन्मुक्तः ॥ कांदिशी- कः कुरंगवत् ॥ २२ ॥ पुरे पुरे वैरवार्ता-श्रवणेष्वतिसादरान ॥ वीरानुदस्रान् सकलान । स्वभुजामददर्पितान् ॥ १३ ॥ बालानपि रणोत्कंग-नाजिनः शस्त्रसत्करान् ॥ निरीक्ष्येति ॥२॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy