________________
San Anda kende
Acharya Shin Kasagarson Gyantande
शत्रुजय
मादा०
॥२०॥
तोऽयं नरतेशस्य । नृपतेस्तर्कयाम्यहं ॥ १४ ॥ मुक्त्वैकं बाहुबलिनं । कोऽप्यस्ति नृपतिः । क्षितौ ।। अस्यैव नृपतेज्येष्टो। भ्राता श्रीकृषनात्मजः ॥ १५ ॥ श्यत्कालं गतः सोऽनू-क
कत्रापि मंझले ॥ षटखमंजरतं जेतं । गतोऽनचक्रवर्त्यसौ॥१६॥स प्रैषीद बाहबलिनं। प्रति दूतं कथं खलु ॥ आकारणाय सेवायै। स्वस्यादेशेन सांप्रतं ॥१७॥ किमाखुरपि नास्यास्ति । मंत्री यस्तं निवारयेत् ॥ मंत्रियः शतशः संति । प्रेरितस्तविशेषतः ॥१७॥ स सुप्तं जागरयति । सिंहं दमानिघाततः ॥ दैवानुसारिणी बुद्धिः । प्रायेण खलु वर्तते ॥ ॥ १७ ॥ इत्थं लोककथाः श्रुण्वन् । मिथः पौरमुखोदिताः ॥ रथेन वेगिना दूतो। नगर्या निर्ययौ रयात् ॥ ३०॥
सुन्नटानां भुजास्फोटै-विविधायुधननैः ॥ सिंहनादैश्च वीराणां । त्रस्यश्थहयो ययौ ॥ १ ॥ स तदा जीवितव्याशा-मोपन्मेने पुराद बहिः ॥ सिंहयूअव्यथोन्मुक्तः ॥ कांदिशी- कः कुरंगवत् ॥ २२ ॥ पुरे पुरे वैरवार्ता-श्रवणेष्वतिसादरान ॥ वीरानुदस्रान् सकलान । स्वभुजामददर्पितान् ॥ १३ ॥ बालानपि रणोत्कंग-नाजिनः शस्त्रसत्करान् ॥ निरीक्ष्येति
॥२॥
For Private And Personal use only