________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शझुंजय
॥१ए
॥॥ चक्ररत्नं पुनः शस्त्रा-गारं न विशति प्रनो ॥ जिनबोध श्वानव्य-मानसं मानसंगिमादा० तत् ॥ १० ॥ श्रुत्वेति नरतश्चक्री । मुखमैवत मंत्रिणः ॥ प्रायेण नूमिपतयः । सचिवास्या नवंति हि ॥ ११॥ विश्वंतरो मुख्यमंत्री। प्रणम्य जरतेश्वरं ॥ जगाद सादरं बह-पाणिविनयवामनः ॥१॥ संचरिष्णोः प्रतापस्य । न तव स्खलितं कमः ॥ दृश्यते हि त्रिलोकेऽपि । कश्चित्सुरनरेष्वपि ॥ १३ ॥ केचिद् घरट्टनिष्टयुत-सोदरा वा नवंत्यपि ॥ पर्वतांतदृष
खंग-तुल्यान्को गणयेच्च तान् ॥ १४ ॥ वीरमानी पुनः कश्चि-दस्ति नूमितले परः। गेहे. नर्दी त्वदाज्ञान । मन्यते योऽतिपुर्नयः॥ १५ ॥ ज्ञात वावरजो देव ।। एकोऽवशिष्यते गर्व-पर्वतो जितराज ॥१६॥ बाह्वोर्बलं बाहबलेः। समरे नालं विमौजाः सोऽन्यासी-दवलो हि महाबलः ॥ १७॥ तदोर्दस्य निर्घातं । वजस्येव विमौजसः ॥ मेर्वादयोऽपि शैलास्ते । प्राप्य यांति विचूर्णतां ॥ १७ ॥ त्वया दिग्जयनेन । ॥१ ॥ केवलं विनिरीक्षणं ॥ व्यधाय्यनिाते तस्मि-श्चक्रिन बाहुबलौ नृपे ॥ १५ ॥ नपेक्षणीयो नैवासौ । मत्सोदर इति त्वया ॥ अदितो देह जो व्याधिः । किं न मूलानित्यते ॥ २०॥
For Private And Personal use only