________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥ अय चतुर्थः सर्गः प्रारभ्यते ॥
॥१
॥
देवासुरोरगनरा यदनुग्रहेण। तत्संपदोऽब्दजलघींऽखगाश्च यत्य ॥ व्यापारिणः सुरगवीमशंखरत्ना-न्यादेशवंति च किलाय जिनः स पातु ॥१॥ श्रुणु शक महीशक-विक्रम
ऋमिताहितं ॥ प्रनावमपि तीर्थस्य । प्रशस्याश्चर्यनूषितं ॥२॥ अन्यदा जरताधीशो । ल. NEY सत्कांचनमलः ।। सुरेश व शैलें। सिंहासनमशियत ॥ ३ ॥छात्रिंशात्सहस्राणां । न.
पानां मुकुटांशुनिः ॥ चक्रिणः सा घना संस-वाना विद्युच्चयैरिव ॥ ५ ॥ मंझलीकैश्च सा. मंत-त्तुल्यालंकरणांशुकैः ॥ शकसामानिकैः शक । श्वान्नान्नरतेश्वरः ॥ ५ ॥ इतः सुषेण
सेनानी-नूतपन्यत्तमस्तकः ॥ स्वकरौ शेखरीकुर्वन् । व्यजिज्ञपदिदं विभुं ॥ ६ ॥ स्वामिस स्त्वदाझा सुखिनी । संचरिष्णुरितस्ततः ॥ जिनाशिषेव नूमीशैः । शिरसि न्यस्यतेतरां ।।
त्वचक्ररत्नेऽन्युदिते । क्षुज्ञः कयमुपागताः ।। दीप्यमाने रवेबिवे । किं नवेत्तारकोत्करः ॥ दारिद्य रिपुसंघातो। ध्यं यमुपागमत् ॥ त्वया ध्धिा स्वकरजं । दानं प्रददता किती॥
For Private And Personal use only