________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1120911
www.kobatirth.org
परः क्वचित् ॥ ८९ ॥ त्वमनादिरनंतरत्वं । त्वां सज्ज्योतिमयं बुधाः ॥ ध्यायंति च त्वया धन्यं । मन्वते जगतां त्रयं ॥ ५० ॥ नमस्तुभ्यं जवांनोधि — पानपात्राय तायिने ॥ त्वत्तः शिवसुखानंदं । प्रार्थये नतवत्सल ॥ ९१ ॥ तव प्रेष्योऽस्मि नाथाहं । त्वत्तो नाथामि नाथतां ॥ जगवण्य मां रक्ष । प्रसीद परमेश्वर ॥ ९२ ॥ इति स्तुत्वा जगन्नाथं । महीनाथशिरोमणिः || पपौ जिनेंदोः पीयूष-देशनां वृषभागिति ॥ ९२ ॥ शीलवतेन सौभाग्यं । जोगाः सत्पात्रदानतः ॥ देवार्चनेन साम्राज्यं । तपसा कर्मणां कयः || ३ || सर्वमेतत्लाइने | जावनैकांत सेविता ॥ क्रमाच्चिन्मयतां प्राप्ता । सैव मुक्तिनिबंधनं ॥ ए४ ॥ देशनांते प्रणम्याथ | सुंदरी विभुमालपत् ॥ प्रसीद दीक्षादानेन । नाथ मामुहर डुतं ॥ एए ॥ इत्याग्रहा निस्तस्यै । दीक्षादानमदान्मुदा । सा चात्मानमतोऽत्यर्थ । धन्यां मेने बहुष्वपि ॥ || ६ || भरतोऽपि विधायैवं । सुंदरीदी कलोत्सवं । नत्वा नाथं पुरीं स्वीया - मलंचक्रे म होज्ज्वलः || १ || श्रन्यदा सोदरान स्वीयान् । दिग्जयेऽप्यसमागतान् ॥ सस्मार नरतस्तेषां । दर्शनोत्कंठया हृतः ॥ ए८ || प्रीत्याह्वानकृते दूतान् । प्राहिलोत्सोऽय तान् प्रति ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ १८७॥