________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shil ang
Gyanmandir
मादा
शत्रुजय पूर्णो-ऽनवत्ते स्वसरुच्चूस ॥ ७० ॥ इत्युदीर्य विशामीश-स्तामस्नापयदुत्सवैः ।। अवरोध-
पुरंध्रीनिः । शुहस्तीर्थाहतै लैः ॥ उए ॥ तञ्चित्तसंनिन्ने तानि-निर्मले पर्यधार्यत ॥ सा ॥१६॥ शुने वाससी पूते। कृतदेहविलेपना ॥ ७० ॥ शिविकां साधिरुह्याश्र । उत्रचामरचिह्निता ॥
जरतानुगता प्राप । गिरिमष्टापदं ततः॥१॥ तत्र समवसरणं । शरणं ददृशे तया ॥नवतापपरि क्लिष्ट-स्वचित्तकदलीतरोः ॥ २ ॥ अथो जरतसुंदयौँ । वाहनादवतीर्य च ॥प्र. दक्षिणां विनोः कृत्वा । नेमतुर्नक्तिनिर्नरौ ॥ ३ ॥ षष्टिवर्षसहस्रान-जिनपादपयोरुहात् ॥ मुक्तिसुखस्पईमान-मानंद जरतो दधौ ॥ ४ ॥ नकिरनिव नावस्थं । तमेवानंदमार्षन्निः। स्तोतुं त्रिजगतः स्तुत्यं । एवमारब्धवान गिरा ॥ ५ ॥ ध्येयस्त्वं सर्वसत्वाना-मन्यं ध्याय
सि न प्रनो ॥ पूज्यस्त्वं विबुवेशाना-मपि पूज्यो न ते क्वचित् ॥ ६ ॥ आद्यस्त्वं जगतां 2 नाय । नैवाद्यः कोऽपि ते प्रनो ॥ स्तुत्यस्त्वं स्तूयसे नान्यं । जगदीश्वरनावतः॥ ॥श- रण्यस्त्वं हि सर्वेषां । न कोऽपि शरणं तव ॥ त्वं प्रभुर्विश्वविश्वस्य । प्रभुरन्यो न ते जिन।
मुक्तिसौख्यं त्वदायत्तं । तदाता यत्परो न हि ॥ परात्परतरस्त्वं हि । तवास्ति न
११॥
For Private And Personal use only