________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥११॥
चक्रपाणिर्मुनि तथा ॥ स्वयं संयोजितकरो । निषसाद तदग्रतः ॥ १४ ॥ श्रीयुगादिजिनेश- स्य । सूनुं तनवसिहिगं ॥ ज्ञात्वा तं धर्मगंजीर-गिरा प्रोचे मुनीश्वरः॥१५॥ मैत्रीचतुष्कमष्टांग-योगाच्यासरतिधृतिः ॥ परीषहोपसर्गाणां । सहिष्णुत्वमथार्जवं ॥ १६ ॥ कषायवियाग्न-परीहारोऽप्रमत्तता ॥ प्रसनिर्मऽता साम्यं । मुक्तिमार्गा नवत्यमी ॥ १७ ॥ देशनांते नृपोऽपवत् । प्रणिपत्य ततो मुनी ॥ परोपकारनिरतौ । नगवंतो कुतोऽधुना ॥१७॥ रागशेषविनिर्मुक्तौ । युवां देदेपि निर्ममौ ॥ शंके मत्पावनायैव । केवलं समुपागतौ ॥णा इत्युक्त्वा विरते तस्मिन् । जगादैको मुनिपं ॥ श्रीयुगादिजिनं नेतुं । गतावावां धराधव ।। | ॥ २० ॥ तन्मुखात्पुमरीकस्य । गिरेर्माहात्म्यमुज्ज्वलं ॥ श्रुत्वा तत्स्पर्शनायाथा-गबाव व्योमगामिनौ ॥ २१ ॥ शानदेवलोकेश-स्तत्र देवैरनुश्रितः ॥ दृष्ट्वा नौ हृष्टचित्तः सन् । लोलमौलिरिदं जगौ ॥ २२ ॥ जगवन पश्य माहात्म्यं । गिरेरस्यातिचित्र कृत् ॥ नरकातिथि- रप्येष । स्वर्गीशो हनवं यतः ॥ २३ ॥ विदेहेषु पशुग्रामे । सुशर्मा नाम वामवः ।। समनदुःखदारिय-सदनं मूर्खमंगनं ॥ २४ । सोऽन्यदा सकलं गं । ब्रमित्वाऽलब्धकिंचनः ॥ के
॥११॥
For Private And Personal use only