________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय गंगां सिंधुवउत्तीर्य । नृपादेशाच्चमूपतिः ॥ अन्यागमत्साधयित्वा । गांगमुत्तरनिष्कुटं ॥२॥ माटर
तपसाष्टमनक्तेन । सिक्षा मंदाकिनी सुरी ॥ राजे विश्राणयामास । हेमसिंहासनध्यं ॥३॥ 1300 अष्टोत्तररत्नकुंन-सहस्रं हारमंगदे ॥ किरीटं वरशय्यां च । दिव्यांबरं सुमानि च ॥४॥
॥ लावण्यपुण्यसौंदर्य-किंकरीकृतमन्मथं ॥ तं निरीक्ष्य रिरंसुः सा। चिंतयामास ) - चेतसि ॥ ५॥ किर्मिः किमु वा चंः । किं कुबेरो रविः किमु ॥ अथवा निनिमेषाणां ।
वैषामीदृशरूपता ॥ ६ ॥ श्रीयुगादिप्रनोः सूनु-ज़रतोऽयं जगधिभुः ॥न हि रत्नाकराश्नमन्यत्रेदृग् नवत्यहो ॥ ७॥ एवं कामरसव्यग्रा । विसृजंती कटाक्षकान ॥ प्रार्ययंती नृपेगाथ। नियुक्ता रतवेश्मनि ॥ ॥ भुंजानो विविधान् जोगां-स्तत्र चक्री तया सह || ए. कादमिव वर्षाणां । सहस्रं सोऽत्यवाहयत् ॥ १० ॥ अन्यदा नरताधीशः । सुधर्मामिव देवराट् ॥ अलंचकार सहितः । सुरैरिव नृपैः सनां ॥ ११ ॥ अवतरतुराकाशा-बारणश्रमणौ ॥१30|| ततः ॥ मूर्तिवंतौ पुष्पदंता-विव सौभ्याती यती ॥ १२ ॥ ससंत्रमं समुत्थाय । नरतो नक्तिसंनृतः ॥ साहाधिवेकविनया-विवैतौ प्रणनाम च ॥ १३ ॥ सिंहासने निवेश्यैकं ।
For Private And Personal use only